SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ પર राजप्रश्नीयसूत्रे तपनीयमयाः श्रीवत्साः, शिलाप्रवालमयाः ओष्ठाः, स्फटिकमया दन्ताः तपनीयमय्यो जिताः, तपनीयमयानि तालुकानि, कनकमय्यो नामिका अन्तलोहिताक्षप्रतिसेकाः, अङ्कमयानि अक्षीणि अन्तर्लाहिताक्षपतिसेकानि, रिष्टमय्यः ताराः रिष्टमयानि अक्षिपत्राणि, रिप्टमय्यो ध्रुवः, कनकमयाः कपोला.. कनकमयानि श्रवणानि, कनकमय्यो ललाटपटिकाः, वन्नमय्यः शीघट्यः तप. नीयमय्यः केशान्तकेशभूमयो, रिष्टमया उपरि मूर्धजाः ।। मू० ७९ ॥ ___'सभाए णं' इत्यादि-- टीका-खलु सभायां सुधर्माया उत्तरपौरस्त्ये उत्तरपूर्वगोर्दिशोरन्तगलभागेईशानकोणे अत्र खल्लु मह-विशालम् एकं सिद्धायतनं प्रज्ञप्तम् । तत् सिद्धाहैं नख अंकरत्नमय हैं, जंघाएँ कनकमय हैं, जानु कनकमय है, उरु कनकमय हैं. गात्रयष्टिकनकमय है नाभि तपनीयस्वर्णमय हैं, रोमराजि रिटरत्नमय हैं. चुचुक तपनीयमय हैं, श्रीवत्स तपनीयमय हैं ओष्ठ शिलापवालमय हैं, दन्त स्फटिक्सय हैं, जिह्वा तपनीयमय है ताल तपनीयमय हैं, नासिका कनकमय है. तारा-कनीनिको-रिष्टरत्नमय है, अक्षिपत्र भी रिष्टरत्नमय है, भौएँ भी रिप्टरत्नमय हैं, कपोल कनकमय हैं, श्रवण भी कनकमय हैं, ललाटपटिका भी कनकमय है, शीर्ष घटी भी वज्रमय है, चालान्त और बालभूमि तपनीय स्वर्णमय है. मस्तक के ऊपर के बाल रिष्टरत्नमय है। टीकार्थ--इसका मूलार्य के जैसा ही है 'सभागमेणं जाव गोमाणसियाओ' ऐसा जो कहा गया है-सो उसका तात्पर्य :ऐसा है कि-सुधर्माकणगामईओ गायलिट्ठीओ, तवणिज्जमयाओ नाभीओ) -AL प्रतिभा-याना હસ્તતલ અને પદતલ તપનીય સુવર્ણમય છે. નખ અંક રત્નમય છે, જંઘાએ કનકમય છે, જાનુ કનકમય છે, ઉરુ કનકમય છે. ગાત્રયષ્ટિ કનકમય છે, નાભિ તપનીય સુવર્ણમય છે, મહાઇ રિસ્ટરત્નમય છે, ચુચુક તપનીયમય છે, શ્રીવત્સ તપનીમયય છે, ઓષ્ઠ શિલાપ્રલયમય છે, દાંત સ્ફટિકમય છે,. જિહા તપનીયમય छ, ता तपनीय (सुव भय):छ, नासिा नभय छ, नीनिस मांगनी l રિટ રત્નમય છે, આક્ષિપત્ર પણ રિટરત્નમય છે, - ભમ્મરે રિષ્ટ રત્નમય છે, કપિલ-કનકમય છે. કાન પણ કનકમય છે, લલાટ પાફ્રિકા પણ કનકમય (સુવર્ણમય) છે, શીર્ષઘટી પણ કનકમય છે, બાલાન્ત અને બાલાન્ત ભૂમિ તપનીય સ્વર્ણમય છે. માથાના વાળ રિટ રત્નતમય છે. , टी:- गा सुत्रार्थ भूसाथ प्रमाणे १ छ. "सभागमेणं जार गोमाणसियाओ” मामले वामां आव्युछ तेना मा प्रभारी थाय छ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy