SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे तेषु खलु सुवर्णरूप्यमयेषु फलकेषु बहवो बज्रमया नागदन्ताः प्रज्ञप्ताः । तेषु खलु वन्नमयेषु नागदन्तेषु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि । तेषु खलु रजतमयेषु शिक्य के षु बहको बज्रमया गोलतसमुद्गका: प्रज्ञप्ताः । तेषु खलु वज्रमयेषु गोलवृत्तममुद्ग के षु बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति । तानि खलु सूर्याभस्य देवस्य अन्येषां च बहूनां देवानां च देवीनां च अर्चनीयानि यावत् पर्युपासनीयानि। माणवकस्य चैत्यस्तम्भस्य उपरि अष्टाष्टमङ्गलकानि ध्वजाः छत्रातिच्छत्राणि ॥ मू० ७६।। अनेक सुवर्ण रूप्यमय फलक (पाटिये) कहे गये हैं (तेसु सुबण्णरुप्पमयेसु फलएसुबहवे बहरामया णागता पणत्ता) उन सुवर्णप्यमयफलकों में बज्ररत्नमय नागदन्त कहे गये हैं. (तेसु ण वईरामएसु णागदतेसु बहवे स्ययोमया सिकागा पण्णता) उन बज्ररत्नमय नागदन्तों पर अनेक रजतमय सीके कहे गये हैं (तेसु ण रययामएसु सिक्कएसु बहवे बहरामया गोलबहसमुग्गया पण्णत्ता) उन रजतमय सोकों के उपर अनेक वरत्नमय गोल वस्तु के तुल्य गोल समुद्गक-पात्र विशेष कहे गये हैं। (तेलु ण वइरामएस गोल बहसमुग्गएस्तु बहवे जिणसकहाओ सनिक्खित्ताओ चिट्ठति) उन वज्ररत्नमय गोल समुद्गको में अनेक जिनास्थियां संगृहीत की हुई रखी है। (ताओ ण सूरियामस्त देवरस अनसिंच बहणं देवाण य अचणिज्जाभी जाप पज्जुवासणिजाओ) ये जिनास्थियां सूर्याभदेव के लिये और अन्य सब देवदेवियों के लिये अर्चनीय हैं, यावत् पर्युपासनीय हैं। ( माणवगस्त (तेस्तु सुषण्णरूप्पमयेसु फलएसु वहवे बहरामयाणागदता पण्णत्ता) ते सुवर्ण रुप्यमय ५ मा १००२त्नभय नाग। वाय छ. (तेसुणं वइरामएसु णागदंतेसु बवे स्ययामया सिक्कगा पणत्ता) ते १००२त्नभय नागहतो (जीटी) ५२ धान २०४तमय शीम उपाय छ. (तेस्तुणं रययामएसु सिक्कएलु वहवे वइरामया गोलवसमुग्गया पण्णता) ते २०४तमय शी'मानी ५२ घg q००२न.. भय गावस्तु वा गोणसभुरानाम पात्र विशेष उवाय छ. (तेलु णं वइरामएसु गोलबहसारगए वहवे जिणसकहाओ संनिविखत्ताओ चिट्ठति) ते २०१२लमय समुहगोमा घी नास्थिया (!) भूी राणी छ, (ताओ णं यूरियाभन्स देवस्ल अन्नेसिंच बहणं देवाणय देवीणं य अञ्चणिजाओ जाव पज्जुवासणिज्जाओ) मे मिनास्थिय। सूर्यालवना भाट मने मी या विहेवामा भाटे अर्थनीय छ, यावत् पयुपासनीय छ. (माणगस्स चेइयखंभस्स उपरि अछ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy