________________
५२४
H
ere
:
राजप्रश्नीयसूत्रे णं वइरामएसु गोलवलसुग्गएस्तु बहवे जिणसकहाओ संनिक्खिताओ चिटुंति। ताओ णं खूरियासस्ल देवस्स अन्नेसिं च वहणं देवाणय देवीण य अञ्चणिज्जाओ जाव पज्जुवासणिज्जाओ।माणवगस्स चेइयखंसस्त उवार अटू संगलगा झया छत्ताइच्छत्ता ॥सू. ७६॥
छाया-सभायाः खलु सुधर्मा या अन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावन्मणिभिरुपशोभितो मणिस्पर्शश्च उल्लोकच ! तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशमागे अत्र खलु महत्येका मणिपीठिका प्रज्ञप्ता, षोडश योजनानि आयामविष्कस्लेण, अष्टयोजनानि बाहल्येन, सर्वमणिमयी यावर प्रतिरूपा । तस्याः खलु मणिपीठिकाया उपरि अत्र खलु माणवकश्चैत्य. 'सभाए णं सुहम्माए' इत्यादि । चुत्रार्थ-(लमाए णं मुहम्माए अंतो. बहुसमरमणिले भूमिभागे पणत्ते) सुधर्मालमा के भीतर बीच में एक बहुसमरमणीय भूमिभाग कहा गया है. (जाव मणीहि उवलोभिए मणिफासो य उल्लोओ य) यह भूमिभाग यावत् नानाविध पंचवर्णों के मणियों से उपशोभित है. इन मणियों के स्पर्शका एवं उल्लोक का यहां वर्णन करना चाहिये ( तस्स णं वहुसमरमणिज्जस्स भूमिभागरस बहुमज्झदेसमाए एत्थ णं महेगा मणिपेढिया पण्णता) उस यहुसमरमणीय भूमिभाग के बहुमध्यदेशभाग में एक विशाल मणिपीठिका कही गई है (सोलमजोयणा आयामविखंभेण अजोयणाह वाहण सबमणिमयी जाव पडिरूवा) यह मणिपीठिका आयाम विष्कभ की अपेक्षा
'सभाए णं सुहम्माए' इत्यादि ।
सूत्रार्थ-(समाए णं सुहम्माए अंतो बहसमरमणिज्जे भूमिभागे पण्णत्ते) सुधासमाना भध्यमां गे सभरभणीय भूमिमा वाम माव्यो छ. (जाव मणीहिं उवसोभिए मणिफासो य उल्लोओय ) मा भूमिमा यावत् અનેક જાતના મણિઓથી ઉપરોભિત છે. આ મણિએના સ્પशन भने यो मी न समाये. (तस्स णं वहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं. महेगा मणिपेढिया पण्णत्ता)
બહુસમરમણીય ભૂમિભાગના બહુમધ્યદેશભાગમાં એક વિશાળ મણિપીઠિકા કહેવામાં मावी छ, (सोलसजोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सवमणिमयी जांच पडिरूवा) ये मणिपी मायामविसनी अपेक्षाये सोण