SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७३ अक्षपाट फस्थितवस्तुनिरूपणम् ५०३ . . . 'तेसिणं'. इत्यादि- .. टोका--तेषां प्रेक्षागृहमण्डपसम्बन्धिनां खलु बहप्तमरमणीयानाअत्यन्तसमाना मनोहराणां च भूमिभागाना बहुमध्यदेश भागे प्रत्येकं प्रत्ये. सय एकैकः बज्रमय: बज्ररत्नमयः अक्षपाटकः उपवेशनयोग्य आलनविशेषः प्रज्ञप्तः। तेपां खा वलयाणाम् अक्षपाटकाना बहुमध्यदेशभागे प्रत्येक प्रत्येकम एकैका मणिपीठिका-मणिमयी वेदिका प्रज्ञता। ताः खलु मणिपीठिकाः अष्ट योजनानि आयामविष्कम्भेण, तथा चत्वारि योजनानि बाह ल्येन स्थौल्ये विज्ञेयाः । ताः मणिपीठिकाः सर्वरत्नमय्या सर्वावयवेन रत्नमय्यः अच्छा यावत्प्रतिरूपाः अच्छादिप्रतिरूपान्तविशेषणविशिष्टा बोध्याः । तासां खलु मणिपीठिकानां मध्ये एकैकस्या मणिपीठिकाया उपरि प्रत्येक प्रत्येकम्= एककम् सिंहासन प्रज्ञप्तम् । सिंहासनवर्णकः । सपरिवार:=परिवाररूपभद्रासनसहितसिंहासनवर्णनं एकविंशतितमे द्वाविंशतितमे च सूत्रे द्रष्टव्यम्। तथा-तेषां खलु प्रक्षागृहमण्डपानाम् उपरि अष्टाष्ट मङ्गलकानि स्वस्ति, कादिरूपाणि, ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानि । तेषां खलु प्रेक्षागृहमण्डपानाम् एकैकस्य प्रेक्षागृहमण्डपस्य पुरतः अग्रे प्रत्येकं प्रत्येकम् एकैका और इनको सुख स्तूप की तरफ है ये प्रतिमाएं हैं ऋषभभगवान् की, वर्द्धमान भगवान् की, चंद्रप्रमभगवान् की और वारिषेण भगवान् की। टीकार्थ--इसका मूलार्थ के जैसा ही है. परिवाररूप भद्रासन सहित सिंहासन का वर्णन २१वे और २२वे मूत्र में किया गया है। 'छत्ताइच्छता जाव सहस्सपत्ता' में जो यावत् शब्द आया है उससे 'घण्टायुगल, पताकातिपताका, उत्पलहस्तक,-उत्पलसमूह, कुमुदहस्तक, नलिनहस्तक, सुभगहस्तक, सौगंधहस्तक, पुण्डरीकहस्तक, महापुण्डरीकहस्तकशतपत्र हस्तक' इस पाठ का संग्रह हुआ है. इन सबका वर्णन १४ वे सूत्र में किया गया है ।मू. ७३। બેઠી છે. અને એમનું મુખ રતૂપની જેમ છે. ઋષભ ભગવાનની, વદ્ધમાન ભગવાનની, ચ દ્રપ્રભ ભગવાનની તેમજ વારિણુ ભગવાનની એ પ્રતિમાઓ છે. ટીકાઈ–આ સૂત્રને મૂલાઈ પ્રમાણે જ છે. પરિવારરૂપ ભદ્રાસન સહિત સિંહાसननु वान २१मा सन २२मा सूत्रमा ४२वामी माव्यु छ तथा 'छत्ताइच्छत्ता जाव सहस्तपत्ता' मा ? यावत् श६ मावस छ तथा 'घण्टायुगल, पताकातिपताका, उत्पलहस्तक, उत्पलसमूह, कुमुदहस्तक, नलिनहस्तक, सुभगहस्तक, सौगन्धहस्तक, पुंडरीकहस्तक, महापुण्डरीकहस्तक, शतपत्रहस्तक' मा पानी સંગ્રહ થયેલ છે. આ બધાનું વર્ણન ૧૪મા સૂત્રમાં કરવામાં આવ્યું છે. સૃિ. ૭૩
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy