SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू.७० पदमवरवेदिकावनणण्डवर्णनच स्तिकायादिवदिति । सा खलु पद्मवर वेदिका एकेन वनपण्डेन सर्वतः सप्सन्तात् चतुर्दिगवच्छेदेन सम्परिक्षिप्ता-सम्परिवेष्टिता। तता झबरवेदिका चतुर्दि ग्वर्ति खलु वनपण्डं देशोने किंचिद्ने द्वे योजने चक्र वालविष्कम्मेणास्ति, परिधिना च उपकारिकालयनसममस्ति। वनपण्डवर्णका वनपण्डवर्णनपरो ग्रन्थः 'कृष्णं कृष्णावभासम्' इत्याधारभ्य 'यावद विहरन्ति' इत्यन्तः समस्तोऽपि पाठोऽत्रैच द्वाषष्टितमसूत्रन आरभ्याष्टषष्टितमसूत्रपर्यन्तः वर्णितो भणि. तव्या वक्तव्यः तदर्थोऽपि तत्रत एव बोध्य इति । इत्थं पद्मबरबेदिकां बनरखण्डं च वर्णयित्वा पुनरुपकारिकालयनं वर्णयितुमाह-'नस्स णे' इत्यादि । तस्य खलु उपकादिकालयनस्य चतुर्दिशिचतसृषु दिक्षु चत्वारि त्रिसोपान प्रतिरूपकाणि-त्रयाणां सोपानानां समाहारबिलोपानपतित्रयं, तस्य बहुत्वे त्रिमो पानानि, तान्येव प्रतिरूपाणि-विशिष्टरूपयुक्तानीतित्रिसोपानप्रतिरूपकागिएक बनषण्ड से चारों ओर से घिरी हुई है. पदमबरबेदिका को चारों ओर से घेरने वाला यह वनषण्ड चक्रवाल विस्तार की अपेक्षा से कुछ कम दो योजन के विस्तारवाला है तथा परिक्षेत्र की अपेक्षा यह उपकारे कालयन के जैसे है अर्थात् उपकारिकालयन का जितना प्रमाण पहिले कहा गया है उतना ही प्रमाण इसके परिक्षेप का है. इस वनपण्ड का वर्णन करने वाला पाठे इस प्रकार से हैं-'कृष्ण, कृष्णावमालम्' इत्यादि-यह पाठ यहां से यावद् विहरन्ति' · तक का ६२ वेत्र से लेकर ६८ मत्रता पहिले वर्णित किया जा चुका है. इस प्रकार मूत्रकार पद्मवर देदिका, बनखण्ड का वर्णन करके पुनः उपकारिकालयन का वर्णन करने के लिये 'तस्लणं इत्यादि मूत्र कहते हैं-इसमें उन्होंने कहा है कि उपकारिकालयन की चारों दिशाओं में विशिष्टरूप युक्त सोपानपंक्ति हैं इसका वर्णन करनेवाला पद છે. એવી તે પાવરવેદિક એક વનખંડથી ચોમેર પરિવેષ્ટિત છે. પદવરદિકને ચારે તરફથી પરિવેષ્ટિત કરનાર વનખંડ ચક્રવાલ વિસ્તારની અપેક્ષાથી સહેજ કમ બે જન જેટલા વિસ્તારવાળો છે તેમજ પરિક્ષેપની, અપેક્ષાએ તે ઉપકારિકા લયન જેવો છે. એટલે કે ઉપકાદિકાલ્યનનું પ્રમાણ જેટલું પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે તેટલું જ પ્રમાણ આના પરિક્ષેપનું છે. આ વનખંડનું વર્ણન કરનાર પાઠ આ પ્રમાણે छ:-"कृष्ण, कृष्णांवभासम्' वगेरे मा पा8 माथी 'यावद विरहन्ति' सुधा દરમા સૂત્રથી માંડીને ૬૮ મા સૂત્ર સુધી પહેલા વર્ણવવામાં આવ્યું છે. આ પ્રમાણે સૂત્રકાર પદ્મવદિક અને વનખંડનું વર્ણન કર ને ફરી ઉપકારિકાલયનનું વર્ણન ४२१। माटे 'तस्स णं' इत्यादि सूत्र ४ छ. २मा सूत्रमा तेमणे युं छextરિકાલયનની ચારે દિશાઓમાં વિશિષ્ટ રૂપ યુકત સોપાનપંક્તિત્રય છે. એનું વર્ણન
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy