SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे एवमेव सपूर्वापरेण खलु मुभि विमाने एकैकस्मिन् द्वारे अशीत्य धिकं केतसहस्र भवति इत्याख्यातम् । तेषां खलु द्वाराणामेककस्मिन् द्वारे पञ्चषष्टिः पञ्चषष्ठिः भौमानि प्रज्ञप्तानि, तेषां खलु भौमानां भूमिभागाः उल्लोकाश्च भणितव्याः, ते खलु भीमानां च बहुमध्यदेशभांगे प्रत्येकं प्रत्येक सिंहामने पज्ञप्ते सिंहासनवर्णकः सपरिवारः। अवशेपेषु भौमेषु पत्येकं प्रत्येक भद्रासनानि है ( अहस सेयाण चविसाणं नागवर के ऊगं एवमेव सपुच्चावरेण यरियामे विमाणे एगमेगे दारे असीय अहियं केसहस्स भवइत्तिमकालाय) १०८ एक सौ आठ शुलवर्णवाले एवं चार दन्तवाले गज के चिह्न से अंकित ध्वजाए हैं। इस तरह मर्यामविमान के एक २ द्वार में चक्रध्वज से लेकर नागवर केतु पर्यन्तः सब ध्वजाए १०८० एक हजार अस्सी है एसा तीर्थ कर देवों का एवं गणधारों का कथन है । (तेसि णदाराण एगमेगे दारे पणष्टिं २ भोमा पत्ता, तेसिंण भोमाण' भूमिभागा उल्लोया य भाणियबा) उन द्वारों में से एक एक द्वार में ६५-६५ भौम-उपरि गृह कहे गये हैं. इन उपग्रहों के-चन्द्रशालाओं के कथन में भूभिभाग और उल्लोक कहना चाहिये, (तसिंण भोमाण बहुमज्झदेसभाए पत्तेयं पत्तय सीहासणे पण्णत्ते) उन उपरिगृहों के ठीक मध्यभाग में एक एक उपरिगृह में सूर्याभदेव के उपवेशनया य एक एक सिंहासन कहा गया Mileना बिहथी मdि Lat-यो छ. (अट्ठसयं सेयाणं चउत्रिसाणं नागवरके ऊण, एवमेव सपुव्यावरेणं म्ररियाझे विमाणे एगमेगे दारे असीय अहीयं के ऊसहस्स भवइ ति मकालायं) १०८ सवावा तभ०४ या२ दांतवा હાથીના ચિહ્નથી અંકિત દવાઓ છે, આ પ્રમાણે સૂર્યાભવિમાનના દરેકે દરેક દ્વારમાં ચક્રધ્વજથી માંડીને નાગવર કેતુ પર્યત સર્વ ધ્વજાઓ ૧૦૮૦ એક હજાર भेशी छ. मे तीथ ४२ हेवोनु तम गशुधनु थन छ (तेमि णं दाराण एगमेगे दारे पट्टि २ भोमा पण्णता, तेसिंण भोभाण भूमिभागा उल्लोया य भाणियव्या) ते ४२वायाभाथी रे ६२४ ४२वतमाम ६५, ६५ લીમ-ઉપરિગ્રહો કહેવામાં આવ્યાં છે. એ ઉપગ્રહેના–ચન્દ્રશાળાઓના કથન માં भूमि तम दानु पान ४थन सभा नये. (तेसिणं भोमाण बहुमज्झ देसमाए परोयं पत्तेय मीहासणे पणत्ते) परिखाना २०१२ मध्यભાગમાં દરેકે દરેક ઉપગ્રહમાં સૂર્યાભદેવના માટે ઉપવેશન એગ્ય એક એક સિંહાસન
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy