SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ राजमनीयसूत्रे ' " तेषां खलु तोरणानां पुरतो द्वे द्वेपया - यावत्पदेन नागलते अशोकलते चम्पकलते. चनलते चाम्रलते बासन्तिकलते अतिमुक्ककलते, कुन्द्रः लते, इत्येषां पदानां सङ्ग्रहो बोध्यः, तथा - श्यामलते प्रत्येकं ते कोहयो ? इत्यपेक्षायामाह - नित्यं -सदा कुसुमिताः पुष्पिताः, 'जाव' यावत, यावत्पदेननित्यं मरते, नित्यं पचविते नित्यं स्नकिने नित्यं गुच्छिते, निलं गुल्मिते, नित्यं यमलिते नित्यं युगलिते नित्यं विनमिते नित्यं प्रणमिते, सविभकपतिम जर्यवतंसकघरे, नित्यः कुसुमित - मयूरित - पलचित स्वयंकित गुच्छित गुल्मित-गमलित-युगलित-विनमित-प्रणमित सुविभक्तं प्रतिमञ्जर्यत्रतं मकघरे, सम्पि ण्डितदृप्तभ्रमरमधुकरीप्रकरं परिलीयमानमत्त पदकुसुमांसवलोलमधुरगुमगुमायमान गुज्जदे शभागे, इति पदानां सङ्ग्रहस्तदर्थश्च औपपातिकसूत्रतो ज्ञेयः। तथा - सर्वरत्नमये सर्वात्मना रत्नमयौ, अच्छे यावत् यावत्पदेन-लक्ष्णादि पदानां सङ्ग्रहो बोध्यः, तथा प्रतिरूपे, एपां. व्याख्या पूर्व कृता । ३७८ , 1 2 चुकी है। 'दो दो पमलयाओ 'जात्र' में जो यह याद आया हैउससे 'नागलते, अशोकलते चम्पकलते, आम्रकलते, वनलते,' वासन्तिकलते, अविमुक्तलते, कुन्दलते' इन पदों का संग्रह हुआ है. 'पिच' कुसमियाओ जाब' में जो यावत्पद आया है, उससे 'नित्यं मयूरिते, नित्यं एलविते, नित्य स्तबकिते, नित्यं विनमिते नित्यं प्रणमितें, सुविभक्तप्रतिमञ्जर्यवतंसकधरे, नित्यं कुसुमित-मयूरित - पल्लवितं - स्तव कित-गुच्छित - गुल्मित-यमलित- प्रगलित चिनमित- पण मित-सुविभक्कम निमजयंवतंसकधरे सम्पिण्डि तदृप्तभ्रमरमधुकरी प्रकरपरिलीयमानमत्त पदकुसुमावलोलमधुरगुमगुमायमानगु'देशभागे' इन पदों का संग्रह हुआ है. इन पदों का अर्थ औपपातिक मूत्र की टीका से जानना चाहिये. तथा 'अच्छा जाव' यहां पूर्वोक्त श्लक्ष्णादि मलगाओ जाव' मां ने यावत् पढ़ छे. तेथी 'नागलंते, अशोकुलते, चम्पकलते. चाम्रलते, वनलते, वासन्तिकलते, अतिमुक्तकलते, कुन्तकलते या होता संग्रह थ्यो छ, 'नित्यं मयूरिते नित्यं पल्लविते.. . नित्यं स्तवः किते, नित्यं विनमिते नित्य प्रणमिते, सुविभक्त प्रतिमञ्जय चतं सकघरे, णित्यं कुसुमित- मयूरित - पल्लवित - स्वयंकित - गुच्छित - गुल्मित यमलित युगलित विनमित-प्रणमित सुविभक्त मञ्जर्यवतंसकघरे, सम्पिण्डित दृप्त. भ्रमर मधुकरी कर परिलीयमानमत्तपट्पदकुसुमासवलोलमधुरगुमगुमायमान गुंज देशभागे' या होना संग्रह थयो छे. या योनो अर्थ सोपंचाति सुत्रनी टीनी सेवा लेखे. तेभ' अच्छानाव' अहीं यावत् पहथी पूर्वोत 3 " ·
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy