SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ५९ सूर्याभविमानवर्णनम् कमलप्रतिष्ठाना तथैव । तेषां खलु तोरणनां पुरतो द्रौ द्वौ भृङ्गारौ प्रज्ञप्नो, ते खछु भृङ्गाराः वरकमलप्रतिष्ठाना यावत् महामतगज छु वाऽ5 कृतिसमानाः प्रज्ञप्ताः श्रमणा आयुष्मन् ! ॥ मू० ५९॥ टीका-'तेसि णं दाराणं उभो पासे' इत्यादि-तेषां-पूर्वोक्तानां खलु द्वाराणां प्रत्येकम्-एकैकस्य द्वारस्य उभयो:-द्वयोः पाच योरेकैकनेषे. धिकीसत्वेन या द्विप्रकाग नषेधिकी उपवेशनस्थानरूपा तत्र षोडश पोडश तोरणाः प्रज्ञप्ताः ते कीदृशाः? इत्यपेक्षायामाह-नानामणिमया; अनेकजातीयमणिमयाः, तथा-नानामणिमयेपु स्तम्भेषु उपनिविष्ट सन्निविष्ठा-उपनिविष्टाःसामीप्येन स्थिताः, सम्यग् निश्चलतया निविष्टा:-स्थिताः यावत्-यावत्पदेन विविधमुक्तान्तरारूपोपचितो, विविधतारारूपोविचिताः, इहाभृग-वृषभ-तुरग-- हाणा तहेव तेसिंण तोरणाण पुरओ दो दो भिंगारा पणना ) उन तोरणों के आगे दो दो चन्दन कलश कहे गये हैं। ये चन्दनकलश सुन्दर कमलों के ऊपर प्रतिष्ठित हैं। इन तोरणों के आगे दो दो भिंगार-भृङ्गार कहे गये है । (तेण भिंगारा वरकमलपइवाणा) ये भृङ्गार सुन्दर कमलों के कार प्रतिष्ठत हैं । (जाब महया मतगय मुहागिति समागा पण्णता समणाउसो) पावत् हे अनण! आयुष्मन् ! ये भृङ्गार मत्तगजराज को सुखाकृति जैले हैं। टीकार्थ-इन पूर्वोक्त द्वारों में से प्रत्येक कार के दक्षिण नाम पार्श्व भाग में जो एक २ उपवेशन स्थान कहा गया है. उसमें १६-१६ तोरण कहे गये हैं। ये मर तोरण अनेक जातिय मगियों के बने हए है। तथा अनेक मणिमय स्तंभों के ऊपर ये निश्चल रूप से निविष्ट है। वरकमलपइट्ठाणा तहेव तेसिणं तोरणाणं पुरओ दो दो भिंगारा पण्णता) આ બધા તોરણોની સામે બળે ચંદન કળશે કહેવાય છે. આ ચંદન કળશો સુંદર કમળની ઉપર મૂકવામાં આવ્યાં છે આ તોરણોની સામે બબ્બે ભિંગાર ભંગાર वाभा माव्यां छ. (ते णं भिंगारा वरकमल पठाणा) मा नगा। सुंदर भणी ५२ प्रतिष्ठत छ. (जाव महया मनगय मुहागिति समाणा पण्णत्ता समणाउ मो) થાવત હે શ્રમણ ! હે આયુશ્મન ! આ ભંગાર મત્ત ગજરાજની મુખાકૃતિ જેવા છે. ટીકાણ –પૂર્વોક્ત દરવાજાઓનાંથી દરેકે દરેક દરવાજાની જમણી તેમજ ડાબી તરફ જે એક એક ઉપવેશન સ્થાન છે તેમા સોળ સોળ તારણે અનેક જાતિય મણિઓનાં બનેલા છે. તેમજ અનેક મણિમય સ્તંભેની ઉપર સ્થિર રૂપમાં ગોઠવેલાં छ. मी यावत् पहथी “ विविध मुक्तान्तरारूपोपचित्ता विविधतारारूपोपचिता'
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy