SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३६९ सुवाधिनो टीका. सू. ५८ सूर्याभविमानवर्णनम् शतम् बाहल्येन-पिण्ड मावेन, तथा-ते सर्वे वनमयाः-सत्मिना वज्ररत्नम याः अच्छाः यावत्-यावत्पदेल 'लक्ष्णाः, अलक्ष्णाः: घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः. निष्कङ्कटच्छायाः, मप्रभाः, समरीचयः सोद्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः' इत्येषां सङ्कहो योध्यः, तथा---- । प्रतिरुपा' एषां व्याख्या पूर्व कृता । तेषां खलु प्रकण्ठकानामुपरि प्रत्येकं प्रत्येकम् भासादावतंसकाः-प्रासादश्रेष्ठाः, प्रज्ञप्ताः, ते खलु प्रासादावतलकाः अर्थतृतीयानि. योजनशतानि ऊर्ध्वमुच्चत्वेन-सार्धशतद्वयसंख्ययोजनप्रमाणोचतायुक्तो भागसमेताः, पञ्चविशति योजनशतं विशम्भेण-पञ्चविंशत्यधिकयोजनशतप्रमाणविस्तारयुक्ताः तथा- अभ्युद्गोच्छू नपभासिना-अभ्युद्गगता अभिमुखतया सर्वतो निःस्ता उच्छता प्रबलतया ससदिक्षु प्रसृता च या प्रभा-दीप्तिःतया सिता-बद्धाः इव तिष्ठ न्तीति । तथा-विविधमणिरत्नभक्तिचित्राः-अनेक जातीयमणिरत्न रचनाऽखताः तथा-वातोदतविजयवैजयन्तीपताकाच्छन्नातिच्छत्रकलिता:---वातेन--वायुलाह उता:-उत्कम्पिताः याः विजयवैजयन्तीपताका-अभ्युदयमूचक यजयन्तीरूपपताकाः, छन्नातिच्छत्राणि-उपयुपरिस्थितच्छत्राणि चेत्युभयैः कलिताः-अलहै। यहां यावत् पद से लक्ष्याः , लक्ष्णाः. पृष्टाः,. मृष्टाः, नीरजलः, निर्मलाः, निष्ककटच्छायाः, समसाः, समरीचयः, सोधोताः, प्रासादोयाः दर्शनीयाः, अभिरूपाः,' गृहीत हुए इस पाठे की तथा प्रतिरूप इस्तु पद की व्याख्या पहिले लिखी जा चुकी है. इन पीठविशेषरूप प्रकण्ठको के ऊपर जो १६-१६ प्रासादावतंसक कहे गये है. उनकी लम्बाई चोडाई का प्रमाण सूत्र के अर्थ के समय में ही प्रकट कर दी गई है। अभ्युदय चक जो वैजयन्ती रूप पताका होती है वह यहां विजय वैजयन्तीपताका शब्द से कही गई है तथा छत्रों के ऊपर जो और छन्न એમને વિસ્તાર ૨૫૦ એજન જેટલું છે આ બધા વાના બનેલા છે. સ્વચ્છતામાં આ બધા આકાશ તેમજ ટિક મણિ જેવા નિર્મળઅચ્છ- છે. અહીં ચાવત્ પદથી लक्षा. अलक्षणाः वृष्टाः पृष्टाः, नीरजसः निर्मलाः, निष्क कटच्छायाः, समभाः, समरीचयः, सोधोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, પદગ્રહીત થયાં છે. આ પદની વ્યાખ્યા પહેલા કરવામાં આવી છે. આ પીઠવિશેષ પ્રકંઠની ઉપર જ સોળ સોળ પ્રાસાદાવતંસકે કહેવામાં આવ્યા છે તેમની લંબાઈ તેમજ પહોળાઈની બાબતમાં સૂત્રના અર્થનું સ્પષ્ટીકરણ કરતાં જ બધી વિગત કહી છે. અભ્યદયની સૂચક જે વૈજયંતીરૂપ ધજા હોય છે-તેના માટે અહીં વિજય વિજ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy