SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५७ सुबोधिनी टीका. सू. ५६ सूर्याभविमानवर्णनम टीका- 'तेसि णं दाराणं उभओ' इत्यादि - तेषां पूर्वोक्तानां खलु द्वाराणाम् उभयोः - द्वयोः -- नाम-दक्षिणयोः पार्श्वयोः - प्रत्येकमेकैकनेषेधिकी सत्वेन द्विधावः - प्रकारायां नैषेधिक्याम् उपवेशनस्थाने प्रत्येकं षोडश षोडश शालभञ्जिकापरिपाटयः - पुत्तलिकाश्रेणयः प्रज्ञप्ताः, ताः खलु शालभञ्जिकाः लीलास्थिताः- क्रीडनार्थस्थिताः सुप्रतिष्ठिताः-सु-पुष्ठु प्रतिष्ठिताःसंस्थिताः, तथा-स्वलङ्कृताः- अतिशयेन भूषिताः, तथा नानाविधरागंवसनाःअनेकप्रकारक रागरञ्जितवस्त्रयुक्ताः, तथा-नानामाल्य पिनद्धाः पिनद्धानि आत्रिद्धानि नाना - अनेकविधानि माल्यानि - माला यासां तास्तथा । अनेकमकारकमालाशोभिताः, तथा - मुष्टिग्राह्यसुमध्यमाः- मुष्टिग्राह्यं मुष्टिमेयम् - अतिकृशं सुमध्यं सुष्ठु मध्यं - मध्याङ्ग कटिप्रदेशो यासां तास्तथा । तथा आमेलकयमलयुगलवर्तिताभ्युन्नतपीनरचितं संस्थितपीवरपयोधराः - आमेलकमलयुगलवर्तित अमेलकयोः-शे बायी र्यद् यमलयुगलं-युग्मजानद्वयं-समणिकं तद्वद्वृत्तौ - गोलाकारौ अभ्युन्नतौ - अतितुङ्गौ पीनरचित - संस्थितौ -स्थूलीकृताSsariयुक्त अन एवं पीवरौ स्थूलौ पयोधरौ स्तनौ यासां तास्तथा । तथा ऐसों, (विज्जूयणमरीइसूरदिप्पत तेय अहियपरसन्निगासाओ, सिंगारागारचारुसाओ, पानाईयाओ जान चिति) बिजली के बहुत अधिक किरण समूह से, तथा सूर्य के चमकीले तेज से भी अधिकतर प्रकाशगली ऐसी, तथा पार के गृह तुल्य सुन्दर वेपवाली ऐसीं प्रासादीय यावत् प्रतिरूप शालभंजिकाएं उसमें थीं. मूलार्थ के जैसा हो टीकार्थ हैं. 'नेत्रावलोकन संश्लेषणैः' का तात्पर्य ऐसा है कि नेत्रों द्वारा आपस में एक दूसरे की तरफ देखने से तथा आपस में आंखों के मिलाने से भी जानों दुःखित होनेवाली ऐसी । तथा अन्तिम यावत्पद से 'दर्शनीयाः, अभिरूपा, प्रतिरूपाः, ' इन पदों का संग्रह हुआ है । इन पदों की व्याख्या पढिले की जा चुकी है । नू. ५६ ॥ चणमरीइमरदिप्य ततेयव्ययियरमन्निगासाओ, सिंगारागार चारुवेसाओ, पासाह याओ जाव चिति) पीजीना रिशु समूहोथी तेभन सूर्यना श्रभत्ता तेथी પણ વધારે પ્રકાશ વાળી, શ્રૃંગારના ઘર જેવી સુ ંદર વેષત્રાળી, એવી પ્રાસાદીય યાવત પ્રતિરૂપ શાલભંજિકા (પૂતળીઓ) તેમાં હતી મૂલ અર્થ જેવા જ ટીકા સમજવા. 'नेत्रावलोकन संश्लेपणैः तो अर्थ या प्रमाणे थाय छेडे नेत्रावडे परस्पर श्रेष्ठ બીજાની સામે જોવાથી તેમજ પરસ્પર આંખે મેળવવાથી પણ જાણે કે પીડિત થઇ नारी ते भूतजीओ हती. तेभन छिस्सा यावत् पथी 'दर्शनीयाः, अभिरूपाः, प्रतिरूपाः,' मा होना संग्रह समन्वो मा सर्व यहोनी વ્યાખ્યા પહેલાં स्वाभाव छ ॥ सू० ५६ ॥ , *? -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy