SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ५४ सूर्याभविमानवणनम् ३४३ रजतसम्बन्धिनी भूभिर्येषां तानि-रजतभूमानि ततः पदचतुष्टयम्य कर्मधारयः। पक्षा:-द्वारभागद्वयस्थितवेदिकारूपाः तथा-पक्षवाहाश्च पक्षकदेशाश्च उभयेऽप्ये ते अङ्कमया:-अङ्करत्नमयाः, वंशाः महान्तः पृष्ठवंशा:-ज्योतीरसमया:ज्योतीरमाभिधानरत्नमयाः, नया वशकवेलकानि-दीपूष्ठवंशानासुभयतस्तियत्रस्थापितवंशरूपाणि ज्योतीरसमयानि। पट्टिकार-वंशानामुपरिकस्बास्थानीयाः रजतमय्यः,--रूप्यमययः, अवघाटन्य:--आच्छादनार्थ या कम्बायटिस्तदु परिस्थाप्यमानमहापमाणकिलिकच (काष्टरचण्ड) स्थानीयाः जातरूपमढयः -जातरूपाभिधानस्वर्णविशेषमय्यः, उपरिमोन्छन्य:-अवघाटकोनामुपरिबनच्छादनार्थचिक्कणतरतृणविशेषस्थानीयाः वज्रमय्यः वज्ररत्नमय्या, पच्छादनं-प्रोञ्छनी नामुपरि कवेल्लकनामध आच्छादनम्-सर्वश्वेतरजतमयं-सर्वश्वेतं-सर्वात्मनाश्वेतं शुरुवर्ण यद् रजतं तन्मयम्। द्वाराणि पुनः कीदृशानि? इत्यत्राह-अङ्कमयकनककूट तपनीयस्तूपिकाकानि-तत्र-अङ्कमयानि-अझुरत्नमथानि, पक्षपक्षयाहप्रभृतीना मङ्करत्नमयतया द्वाराणामपि तबाहुल्येनारत्नरूपत्वात नथा-कनककूटानिस्वर्णमयशिखरयुक्तानि, तथा-तपनीयस्तूपिकाकानि-स्वर्णविशेपमयलघुशिखर युक्तानि, अत्र पदत्रयस्य कर्मधारयः पुनः कीदृशानि ? श्वेतानि-श्वेत्तवर्णानि, वेदिका रूप पक्ष तथा पक्षबाह-पक्षकदेश, ये दोनों अङ्करत्नमय थे, वंश -बडे २ पृष्ठवंश ज्योतिरसनामक रत्न के बने हुए है. वंशवेलक-दोध -पृष्ठवाले वंशों के ऊपर कम्बा स्थानीय पट्टिकाएँ रूप्यमय हैं. अबघाटनीय-आच्छादन के लिये कम्बा के ऊपर स्थाप्यमान बहुत विशाल काप्ठखण्ड-पंचे जातरूप नामक स्वर्ण विशेष की बनी हुई हैं. अवघाटनियों के ऊपर सान्द्ररूप से छाने के लिये चिकनतर तृणविशेष के स्थानापन्न जो उपरिप्रोञ्छनियां हैं वे बजरत्न के बनी हुई हैं. प्रच्छादन-पोञ्छनियों के ऊपर और कवेल्लकों के नीचे जो आच्छादन है वह सबंधा शुक्लवर्ण તેમજ એમની ભૂમી છે તેરજતસંબંધિની છે. કારભાગ દયસ્થિતદિકરૂપ પક્ષ તેમજ પક્ષ વાહ પથીકદેશએ બંને એકરત્નના છે. વંશમેટા મોટા પૃષ્ટવંશ તિરસ નામક રનના બનેલા છે. વંશક વેલક-દીર્ઘપૃષ્ઠવાળા વશેની બંને બાજુના (ત્ર સ) કલા વંશ (વાસ) પણ તીરસ નામક રત્નના બનેલા છે. વિશેના ઉપરની કંબે સ્થાનીય પટ્ટિકાઓ રૂધ્યમય (ચાંદીની) છે. અવઘાટનીઓ-આચ્છાદન માટે કંબાની ઉપર મૂકેલા મેટે કાઠમંડ-પંચેઅતરૂપ નામક સુવર્ણ વિશેષની બનેલી છે. અવઘાટની ઉપર સાન્દ્રરૂપથી છાવા માટે લીસા તૃણ વિશેષના સ્થાને જે Èછની ક્ષમમાં લેવામાં આવી છે તે જ વજાય છે. પ્રચ્છાદનની ઉપર અને કવેલ્લનું જે આચ્છાદન છે તે સંપૂર્ણપણે શુકલવર્ણની ચાંદનું બનેલું છે. આ રીતે પક્ષવાહ વગેરે અંકરના
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy