SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४६ सूर्शमेण नाट्यविधिप्रदशनम् २९९ ण्डलपविभक्ति' च गन्धर्षमण्डलपविभक्ति' च मण्डलपविभक्तिं च मण्डल मण्डलपविभक्ति नाम दिव्यं नाटयविधिप्नुपदर्शयन्ति ।१०॥ ऋषभललितविक्रान्तं च सिहललितविक्रान्तं च हयविलम्बितं गजानिलम्बितं मत्तहयविलसितं मचगजविलसितं द्रुतविलम्बितं नाम दिव्यं नाटयविधिमुपदर्शयन्ति ।११॥ शकटोद्धीविभक्तिं च सागरप्रविभक्तिं च नागरप्रविभक्तिं च सागरनागरमविभक्ति नाम दिव्यं नाव्यविधिमुपदर्शयन्ति ११२१ युक्त, भूतमण्डलपविभक्ति-भूतमण्डल की सृरचना से युक्त, इसी तरह रक्षोमण्डल की, महोरगमण्डल की, और गन्धर्वमण्डल की सुरचना से युक्त इस प्रकार मण्डलमण्डलपविभक्ति नामकी इस दशवी नाटयविधि का उन्होंने प्रदर्शन कराया. । सू०।। उसभललियविचंत' लीहललियविकत हयविलंबियं मत्तगयविललियं ११-ऋषभललितविक्रान्त बैल की ललित गति से युक्त, सिंहललितविक्रान्तसिंह की ललितगति से युक्त,, हयविलम्बित-घोडे की ललितगति से युक्त इसी प्रकार गजविलम्बित-हाथी की सुन्दर गति से युक्त, (मत्तयविलसित-- मत्त अश्व की शोभनगति से युक्त, मत्तगजविलसित-मत्तहस्ति की शोमनगति से युक्त, इस प्रकार द्रुतविलम्बित नामकी ११ वीं नाटकविधि का उन्होंने प्रदर्शन कराया. । ११ । सगडुद्धिपविनिं च सागरपत्रिभत्तिं च इत्यादि शकटोद्धीविभक्तिशकट की अवयव रचना से युक्त, सागरप्रविभक्ति-समुद्र की सुरचना के ભકિત-ભૂતમંડળની સુચનાથી યુક્ત આ પ્રમાણે જ રક્ષામંડળની મહેરગમંડળની ' અને ગંધર્વમંડળની સુચનાથી યુકત આ પ્રમાણે મંડળમંડળ પ્રવિભક્તિ નામની આ દશમી નાટકવિધિનું તેમણે પ્રદર્શન કર્યું. ૧૦ છે उसभललियविक्कत सीहललियविक्कत हयरिलंबियं मत्तहमा विलसिय-११-*षम सास्त lazia-nी ससित गतिथी युत, सिडनी - લિતગતિથી યુક્ત, હવિલંબિત–ઘોડાની લલિત ગતિથી યુકત આ પ્રમાણે ગજવિ. લસિત-હાથીની સુંદર ગતિથી યુકત, મત્તગજ વિલસિત–મત્ત ઘડાની શાભનગતિથી. યુક્ત મતગજ વિલસિત-મત્ત હાથીની શોભન ગતિથી યુક્ત આ પ્રમાણે પ્રતવિલબિત નામની ૧૧ મી નાટકવિધિનું તેમણે પ્રદર્શન કર્યું૧૧ सगडुद्धिपविभत्तिं च सागरपविभत्तिं च नगरपविभत्ति' च इत्यादि ૧૨ શકદ્ધી પ્રવિભકિત-શકટની અવયવ રચનાથી ચુકત સાગર પ્રવિભક્તિ-સમુદ્રની
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy