SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सुचेोधिनी टोका. सू. ४६ सूर्यामेण नाटयविधिप्रदर्शनम् चन्द्रावलिप्रविभक्तिं च मूरावलिपविभक्तिं च बलियावलिपविभक्तिं च हमावलिप्रविभक्तिं च एकावलिपविभक्तिं च तारावलिपविभक्तिं च मुक्का बलिप्रविभक्तिं च कनकालिपविभक्तिं च रत्नावलिप्रविभक्तिं च नाम दिव्य नाटयविधिमुपदर्शयन्नि५ । मृ० ४५ ॥ टीका-'एगतो वंक' इत्यादि-मुगम, नवरं-प्रविभक्तिः प्रकृष्ट रचना ।।५.४५॥ मूलम्-चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्तिं च उग्गमणुगमणपविभत्तिं णामं दिव्वं णट्टविहिं उबदंसेति । ६। चंदागमणपविभत्ति च सूरागमणपविभन्ति च आगमणागमणपविभत्ति णामं दिव्वं णट्टविहिं उवदसे ति ।। चंदावरणपविभन्ति च सूरावरणपविभत्ति च आवरणावरणपविभत्ति णामं दिव्वं णविहिं उबदसेति ।८।। ___ चंदत्थमणंपविभत्ति च सूरत्थमणपविभन्ति च अत्थमणऽत्थम. णपविभत्ति नामं दिव्यं णविहि उबदंसेति ।९। एकतश्चक्रवाक और परस्पर सन्मुख दो दिशाओं में चक्राकार से नृत्यही वह द्विधातश्चक्रवाल कहलाता है। तथा जिसमें अर्वचक्राकार अर्थात् आघे वक्र के आकार से नटो का नृत्य हो वह चक्रा चक्रवाल नाम का नाटक कहलाता है। इस प्रकार की नाटकविधि से वे देवकुमारादि नाटक दिखलाते हैं। यह चौथी नाटकविधि है। इसी प्रकार चन्द्रालि, मुर्या पलि. हमावलि आदि उस उस नाम से उस उस आकार से की जाने वाली पांचवीं नाटकविधि को भी स्वयं समझलेना चाहिये ॥ म.४५ ॥ नृत्य ४२१ामा मावे ते 'कए तश्चक्रवाल' ५२ ५२२५२ सामे सामे ये हशामा २२थी नृत्य ४२ तेने द्विधातचक्रवाल वाय छे. तेभ २मा म २ मेटी अर्धा यानी 24॥२ ३ ४ नटी नृत्य ४२ ते चकाचक्रपाल नाभनु નાટય કહેવાય છે. આ જાતની નાટયવિધિથી તે દેવ કુ રિ વગેરે નાટયો બતાવે છે આ ચેથી નાટયવિધિ છે. આ પ્રમાણે ચંદ્રાવલિ, સૂર્યાવલિ, હંસાવલિ વગેરે નામક નાટવિધિઓ પિતાના નામ મુજબ જ આકૃતિવાળી પાચમી નાસ્યવિધિને સમજી લેવી જોઈએ. એ સૂત્ર ૪૫ .
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy