SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ गजप्रश्नोयसूत्रे - मूलम्-तएणं से सूरिया देवे अट्रम्पयं संखाणं विउव्वइ, अटूलयं संखवायगाणं विउव्वइ, अट्टलयं सिंगाणं विउव्वइ, असयं लिंगवायगाणं विउठवइ, अदृसयं संखियाणं विउव्वइ, असयं सखियवायगाणं विउव्वइ अहसयं वरमुहीणं विऽव्वइ अटुसयं खरमुहि. वायणं विउव्वइ, असय पेयणं विउव्वइ, अट्ट सयं पेयवायगाणं चिउच्वइ, असयं परिपरियाणं विउव्वइ, एवमाइयाणं एगूणपणं आउज्जविहाणाई विउव्वइ, विउव्वित्ता ते बहवे देवकुमारा व देवकुमारीओ य सदावेद ॥ सू० ३६ ॥ छाया-ततः खलु स मुभा देवः अष्टशनम् शङ्खानाम् विकरोति, अष्टशतं शासवादकानाम् विकरोति, अष्टशतं शृङ्गाणां विक्रगति, अष्टशतं शृङ्गबादकानां विकरोति, अष्टशतं शखिकानां विकराति, अष्टशतं शशिकावादकानां चिकरोति, अष्टशतं खरमुखीनां विकरोति, अप्टशतं पेयानां विकरोति, अष्ट तएणं से सरिया देवे इत्यादि। सूत्रार्थ-(तएण) इसके बाद अर्थात् १०८ देवकुमारिकाओं की विकुणा करने के बाद से सरिया देवे) उस मूर्याभ देवने (अट्ठसय) १०८, (सखाण विउचइ) शंखों को विकुर्वणा की. (अट्ठसयं संखवायगाणं विउव्यइ) १०८ शंखवादकों की विकुर्वणा की (अट्ठसय सिंगाण विउव्वइ) श्रहों की विकुर्वणा की (अट्ठसय सिंगवायगाण विउच्चइ) १०८ छोटे २ शंखों की विकुर्वणा की (असहयं संखियवायगाण विउच्चइ) १०८ उन छोटे २ शखो बजानेवालों की चिकुर्वणा की. (अट्ठसय खरमुहीण विउ. . 'तएणं से सूरियाभे देवे इत्यादि । . सूत्रार्थ--(तएण) त्या२पछी मेरो १०८ विमाशियोनी विgf या पछी (से मुरियाभे देवे) ते सूर्यानवे (अट्ठसयं) १०८ (संखाण विउन्बइ) मानी विए। ४३१, (अट्ठसय संखवायगाण विउचह) १०८ पानी विठु ४२१. (अट्टमय सिंगाण विउ०पइ) १०८ श्रृगानी वि . (अट्ठसय सिंगवायगाण विउबइ) १०८ श्रेवानी विgu ४श. (अट्ठसय मंखियाणं विउव्वइ) १०८ नाना मानी विधु'। ४. (अट्ठसयं सखियवा. गगरण रिउन्कइ) १०८ ते नाना शमाने 403नारायानी विgagu ४ी. .(अट्ट
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy