SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३५ सुबोधिनी टीका. सू १५ भगवद्वन्दनार्थ सूभिस्य गमनायस्था भागः यथानामकः, कीदृशः ? इत्याकायामालिङ्गपुष्करादोन्युपमानाने व्यस्यन्ति - आलिङ्गपुष्करमिति वा-आलिङ्गो-मुरजो वाधविशेषः तस्य पुष्करं चर्मपुटं, नदत्यन्तपमतलं भवतीति तत्तुल्यसमतलवार देवेति इति-शब्दो हि सादृश्या र्थकः, वा शब्दः समुच्चयार्थकः, एवमग्रेऽपि, तथा-मृदङ्गपुष्करमिति वा मृद्रन चर्मपुटवत् समतल-तथा-सरस्तलमिति वा सरस्तडागस्तस्य तलवत ममतलः, तथा-करतलमिति वा हस्ततलवत् समतलः, तथा-चन्द्रमण्डलमिनि 97चन्द्रमण्डलबत् समतलः, तथा-सूरमण्डलमिलि वा-सूर्यमण्डलवत् समतलः नथा-आदर्शतलमिति वा-आदर्शो दर्पणस्तस्य तलवत्समतल' तथा- उरभ्र. चमेति वा-मेपचमवत् समतलः, तथा-वृषभचर्मेति वा-बलीव चर्मवत्समतलः, तथा-पराहचर्मेति वा-वराहचर्मवत्समतलः, तथा-सिंहचर्मेति वा-सिंहचर्मवत् मननलः, तथा-व्याघ्र चमेति वा व्याघचर्मवत्समतलः, तथा-मृगचर्मेनि वामृगचर्मवत् समनल:-नथा छगलचमति:वा-छगलश्छागस्तस्य चर्मवत् समतलः, तधा-दीपिचमति बा-द्वीपीलधु व्याघ्रश्चित्रकः तस्य चमेवर ममतलः, तथाअनेक : कु कीलकमहस्रतितम्-उरभ्रादीनां चर्मविशेषणमिदं, नेन-उरभ्रषभृतिचर्मणा सहास्यविशेष्यविशेषणभावस्तथा च अनेकशङ्ककीलकसहस्रविनतोरभ्र किया. यह भूमिभाग कसा था ? यही अब आगे के कथन से स्पष्ट किया जाता है-इसमें यह कहा गया है कि जिम पकार से अलिंग-मृग नाम के वाविशेष का, पुष्कर-चर्मपुट, अत्यन्त ममनलबाला होता है इसी प्रकार से उस यान विमान का वह मध्पभूमि भाग भी बिलकुल समतल वाला था. जहाँ जो इति शब्द आया है. वह मादृश्य अर्थ में आया है तथा 'वा' शब्दों के संबंध में जानना चाहिये तथा जैमा नडाग का नल मम होता है, करतल-हस्ततल जपा मन होता है, चद्रमण्डल जमा ममतल वाला होता है, दर्पण का नल जैसा मम होता है, उसी • प्रकार से या भूभाग भी सतल वाला था जिम प्रकार शकुप्रमाण હતે, હવે તેનું વર્ણન આ પ્રમાણે કરવામાં આવે છે કે--જેમ આલિંગ મૃદમ નામક વાદ્ય વિશેષ, પુષ્કર-ચર્મપુટ અતીવ સમતલવાળો હોય છે. તેમજ તે यानविमाननी ते मध्य मा पशु मे समान पामोतो. पहिले इति" શબ્દ છે તે સાશ્ય અર્થમાં આવ્યું છે તેમજ “વા” શબ્દ સમુચ્ચય અર્થમાં આવ્યું છે. આ પ્રમાણે જ હવે પછી આ શબ્દ જેટલી વખત આવે તે બધાને સબધ આ પ્રમાણે જ જાણવું જોઈએ. જેમ તડાગ (તળાવ) નું તંળિયું સિમ હોય છે, કરતલ–ડળી -જેમ સમ હિય છે ચંદ્ર મંડળ જેમ સમતા હોય છે. દર્પણનું તળિયું જેમ સમ સમ છે, તેમજ તે ભૂમિભાગ પણ સમ તળિયા વાળા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy