________________
प्रज्ञापनासूत्रे
८१४
चारेयव्वाणि' तैजसकार्मणशरीरे यथा औदारिकेण समं प्ररूपिते तथैव वैक्रियेणापि समम् आहारकशरीरेणापि समं तैजसफार्मणे शरीरे प्ररूपणीये, गौतमः पृच्छति - 'जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं जस्ल कम्मगसरीरं वस्स तेयगसरीरं ?" हे भदन्त ! यस्य खलु जीवस्य त्रसशरीरं तस्य किं कार्मणशरीरमपि भवति ? एवं यस्य कार्मणशरीरं तस्य किं तैजसशरीरमपि भवति ? भगवानाह - 'गोयमा !" हे गौतम ! 'जस्स वेयगसरीरं तस्स कम्मगसरीरं पियमा अत्थि, जस्स वि कम्मगसरीरं तस्स वि तेयगसरीरं णियमा अस्थि' यस्य तैजसशरीरं भवति तस्य कार्मणशरीरमपि नियमाद् अस्ति, यस्यापि कार्मणशरीरं भवति तस्यापि मशरीरं नियमादस्ति, तैजसकार्मणशरीरयोः परस्परमविनाभावित्वात् ॥ सू० १० ॥ अल्पबहुत्वद्वारवक्तव्यता
मूलम् - एएसि णं अंते! ओरालिय वेडव्त्रिय आहारगतेयगकम्मगसरीराणं व्याए पसट्टयाए दबटुपएस ट्टयाए कयरे कयरेहिंतो अप्पा वा बहुवा वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा आहारगसरीरा दन्नट्टयाए, वेउध्वियसरीरा दव्वट्टयाए असंखेज्जगुणा, ओरालियरीश दव्वट्टयाए असंखेजगुणा, तेयाकम्सगसरीरा दो वितुल्ला दव्वट्टयाए अनंतगुणा, परसट्टयाए सम्बत्थोवा आहारगसरीरा परसट्टयाए, वेडव्वियसरीरा पएसट्र्याए असंखेजगुणा, ओरालियसरीरा पएसडवाए असंखेजगुणा, तेयगसरीरा पएस्ट्याए अनंतगुणा, कम्मगसरीरा पट्टयाए अनंतगुणा, दव्वट्टपर सट्टयाए सव्वत्थोवा है, उसी प्रकार वैक्रियशरीर के साथ भी प्ररूपणा करनी चाहिए । आहारकशरीर के साथ भी उनकी उसी प्रकार प्ररूपणा समझना चाहिए ।
श्री गौतमस्वामी - हे भगवन् ! जिस जीव के तैजसशरीर होता है उसके कार्मण शरीर भी होता है ? जिसके कार्मणशरीर होता है उसके तैजसशरीर भी होता है ?
भगवान् हे गौतम! जिसके तैजसशरीर होता है, उसके नियम से कार्मणशरीर होता है और जिसके कार्मणशरीर होता है, उसके नियम से तैजसशरीर होता है। ये दोनों शरीर परस्पर अविनाभावी हैं, सदैव साथ-साथ रहते हैं । सू० १०॥
શ્રીગૌતમસ્વામી—હૈ ભગવન્! જે જીવને તૈજસશરીર હાય તેને કાર્માણુશરીરપણુ હાય છે? જેને કાણુશરીર હાય છે તેને તૈજસશરીર પણ હાય છે ?
શ્રીભગવાન-હે ગૌતમ ! જેને તૈજસશરીર હોય છે, તેને નિયમે કરી કા સુશરીર હાય છે, અને જેને કામ શરીર હોય છે તેને નિયમથી તૈજસશરીર હાય છે. આ ખન્ને પરસ્પર અવિનાભાવી છૅ, હંમેશા સાથે સાથે રહે છે. ! સૂ૦ ૧૦ ॥