________________
प्रमैयाधिना टीका पद २१ ६० ९ तैजसशरीरावगाहनानिरूपणम्
७८९ समाप्लेन यस्मिन् साद्वयद्वीपप्रमाणे क्षेत्रे सूर्यादिक्रियाव्याङ्गय समयो नाप कालद्रव्यं वर्तते तत् समयक्षेत्र बानुपक्षेत्रमिति पयते, गौतमः पृच्छति-'अमुरकुमारसणं संते ! मारणतियसमुग्याएणं समोहयरल तेयासीरस के महालिया सीरोगाहणा पण्णता ?' हे भदन्त ? असुरकुमार खलु मारणान्तिकसनुशतेन समझतस्य सतः तैजसशरीरस्य किं महालियाकियद विस्तारा शरीराचाहना प्रज्ञप्ता ? भगवानाह-गोयमा !' हे गौतम ! 'सरीरप्पमाणसत्ता विक्खंभवादलेणं' शरीरप्रमाणमात्रा-शरीरममाणामाता-इयत्ता यस्याः सा शरीरप्रमाणमात्रा विष्कर सवाल्येन-विमण-उदरादि विरतारेण, बाहल्येन-उरः पृष्ठस्थूलत्वेन तैजसशरीरा वगाहना, 'आयामेणं जाणेणं अंगुलस्स असंखेज मामागं, उक्कोसेणं अहेजाव तच्चाए पुढवीए हिहिल्ले वरयंते, तिस्विं जाय सयंभूरमण ससुइरस बाहरिल्ले वेइयं दे उद्धं जाव इसीपभारापुढवी' आगामेन दैर्येण जय येन अङ्लस्यासंख्येयभागमात्रा, उत्कृप्टेन तु अधो यावत् तृतीयस्याः पृथिव्या, अपहननं चरमान्तं, तिर्यग् यावन स्वयम्भूरमण मुद्रश्य बाह्यं वेदिकान्तद, ऊ यारद् ईपत्प्रारभारा पृथिवीतावत्प्रमाणा असुरकुमारत जसशरीरावगाहना अवसेया, गया है। सपर प्रधान क्षेत्र को समयक्षेत्र कहते हैं। यहां बध्य मपदलोपी समास है। तात्पर्य यह है कि अढाइ कीपने सूर्य आदि के संचार के कारण व्यक्त होने वाला लमय नाल कालव्य है । समयक्षेत्र को मनुष्यक्षेत्र भी कहते हैं।
श्रीगीतलस्वानी-हे भगवन्द ! मारणानिकलाद्धात से समनहत असुर कुमार के तैजलशरीर को अवगाहना मिलनी लहान होती है ?
गवान् हे गौतम ! विष्कंभ और चाहल्य अर्थात् चौडाई और मोटाई की अपेक्षा शरीर के बराबर होती है और लम्बाई की अपेक्षा जघन्य अंशुल के असंख्यातवें भाग की तथा उत्कृष्ट नीचे तीसरी पृथ्वी के अधस्तल चरमान्त तक, सिस्वयंरक्षण सब के बाल वैदिका लक और अपर इपत्मारभार पृथिषों तक अखरचनार के तेजसशरीर की अवगाहना कही है। પ્રધાનશે ને સમયક્ષેત્ર કહે છે. અહીં મધ્યમપદલોપી સમાપ છે. તાત્પર્ય એ છે કે અઢાઈ દ્વીપમાં સૂર્ય આદિના સંચારના કારણે વ્યક્ત થનાર સમય નામક કાલિદ્રવ્ય છે. સમયક્ષેત્રને મનુ ક્ષેત્ર પણ કહે છે. ( શ્રીગૌતમસ્વામી–હે ભગવન્! મારણાતિ સમુદુઘાતથી સમવહત અસુરકુમારના તજ શરીરની અવગાહના કેટલી મહાન હોય છે ?
શ્રીભગવાન-હે ગીતમ! વિષ્ક અને બાહુલ્ય અર્થાત પડોળાઈ અને મોટાઈની અપેક્ષાએ શરીરના બરાબર હોય છે અને લબાઈની અપેક્ષાએ જઘન અંગુથના અસં. ખ્યાતમા ભાગની તથા ઉ-કૃષ્ટ નીચે ત્રીજી પૃથ્વીના અધસ્તનચરમાન સુધી, તિવિય ભૂરમણ સમુદ્રની બાહ્ય વેદિકા સુધી અને ઉપર ઈષ~ાગ્યાર પૃથ્વી સુધી અસુરકુમારના ” તૈજસશરીરની અવગાહના કહી છે,