________________
प्रशापनास्त्र ७८४ भवाहल्लेणं' शरीरप्रमाणमात्रा-शरीरप्रमाणमात्रा-इयत्ता यस्याः सा शरीरप्रमाणमात्रा विष्कम्भवाहल्यै न-विष्कम्भेण-उदरादि विस्तारेण, बाहल्येन-उरः पृष्टस्थूलत्वेन चेत्यर्थः द्वीन्द्रियस्य तैजसशरीरावगाहना प्रज्ञप्ता 'आयामेणं जहण्णेणं अंगुलस्स असंखेजइभागे, उक्कोसेणं तिरियलोगामी लोगते' आयामेन-दैर्येण तु जघन्येन अङ्गुलस्यासंख्येयभागप्रमाणा, उत्कृप्टेन पुनस्तिर्यग्लोकात् लोकान्तम्-अधोलोकान्तम् ऊर्ध्वलोकान्तं वा यावत तावत्प्रमाणा द्वीन्द्रियतै जसशरीरावगाहना प्रज्ञप्ता, तथाचायामेन यदा अपर्याप्तो द्वीन्द्रियोऽङ्गुलासंख्येयभागप्रमाणौदारिकशरीरः सन् स्वप्रत्यासत्रदेवे एकेन्द्रियत्वेनोत्पद्यते तदा जघन्येन अगु लासंख्पेयभागप्रमाणा बोध्या, उत्कृष्टेन तिर्यग्लोकाद् अधो लोकान्तम्, ऊर्ध्वलोकान्तं वा यावत्तु यदा तिर्यग्लोक स्थितो द्वीन्द्रिय ऊर्ध्वलोकान्ते अधो लोकान्ते वा एकेन्द्रियतयोत्पद्यते तदा मारणान्तिकसमुद्घातेन समवहतस्य तैजसशरीरावनाहना तावत्प्रमाणा अबसेया, तिर्य___ भगवान्-हे गौतम! विष्कम अर्थात् उदर आदि विस्तार एवं चाहल्य अर्थात् वक्षस्थल-पृष्ठ की लोटाई की अपेक्षा से शरीरप्रमाण मात्र अवगाहना होती है। लम्बाई की अपेक्षा से जघन्य अंगुल के असंख्यातवें भाग की और उत्कृष्ट तिर्यक् लोक (मध्यलोक) ले ऊर्ध्व लोकान्त या अधो लोकान्त नक हीन्द्रिय के तैजल शरीर की अवगाहना कही गई है। जब कोई अपर्याप्त द्वीन्द्रिय जीव अंशुल के असंख्यातवें भाग की अवगाहना वाला होकर अपने समीपवर्ती प्रदेश में ही एजेन्द्रिय के रूप में उत्पन्न होता है तब जघन्य अवगाहना अंगुल के असंख्यात भाग को समझनी चाहिए। उत्कृट तिर्यक लोक से अधो लोकान्त तक अश्वा ऊध्र्व लोकान्त तक । जब तिर्यक लोक में स्थित कोई द्वीन्द्रिय जीव ऊर्ध्व लोकान्त अथवा अधो लोकान्त में एकेन्द्रिय के रूप में उत्पन्न होने वाला हो और मारणान्तिक समुद्घात करे, उस समय तैजसशरीर की पूर्वोक्त अव શરીરની અવગાહના કેટલી મહાન હોય છે?
શ્રીભગવાન–ડે ગૌતમ! વિષ્કસ અર્થાત્ ઉદર દિ વિસ્તાર તેમજ બાલ્ય અર્થાત વક્ષસ્થલ-પૃષ્ઠની મોટાઈની અપેક્ષાથી શરીર પ્રમાણ માત્ર અવગાહના હોય છે. લંબાઈની અપેક્ષાએ જઘન્ય આંગળના અસંખ્યાતના ભાગની અને ઉત્કૃષ્ટ તિર્યકૂલેક (મધ્યક) થી ઊલેકાન્ત અગર અધે સેકન્ડ સુધી કીન્દ્રિયના તેજસશરીરની અવગાહના કહેલી છે.
જ્યારે કેઈ અપર્યાપ્ત દ્વિન્દ્રિય જીવ અંગુલના અસંખ્યાતમા ભાગની અવગાહના વાળ થઈને પિતાના સમી પવત પ્રદેશમાં જ એકેન્દ્રિયના રૂપમાં ઉત્પન્ન થાય છે, ત્યારે જઘન્ય અવગાહના અંગુલન અસંખ્યાતમા ભાગની સમજવી.
ઉત્કૃષ્ટ તિર્થંકલેકથી અલકાન્ત સુધી અથવા ઊáલેકાન સુધી. જ્યારે તિર્યફલેકમાં સ્થિતિ કેઈ કીરિદ્રય જીવ ઊલકાન્ત અથવા અધલક તમાં એકેન્દ્રિયના રૂપમાં ઉત્પન થનાર હોય અને મારાન્તિક સમુદુઘાત કરે, તે સમયે તેજસશરીરની પૂર્વોક્ત