________________
७३८
प्रज्ञानाने भंते ! के महालिपा सरीरोगाहणा पणता ?' हे भदन्त ! ग्रैवेयशकल्पातीतवैमानिकदेवपञ्चेन्द्रियवै क्रियशरीरस्य खलु किं महालया-क्रियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? अगवानाह'गोयमा!' हे गौतम ! 'गेवेज्जगदेवाण एगा अवधारणिज्ना सरी गाइमा पणत्ता' ग्रेयेय फदेवानामे का भवधारणीया शरीशवगाइना प्रज्ञासा, सा जहण्णेणं अंशुलस्स असंखेज्जइभाग, उकोसेणं दो रयणी' सा-भवधारणोया शरीरावसाहना जवन्धेन अलस्यासंख्येयभागं मात्रम्, उत्कृष्टेन टे रत्नी-द्वौ बद्धमुष्टिहस्तौ द्रष्टव्मा, एतच्चपरिमाणं नसमवेयके एकत्रिशत्सागरोपस्थितिकदेवापेक्षयाऽनसेयम्, तदितरमागरोपवस्थितिकेपु लध्ये तु प्र. मे अवेरके येषां द्वाविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयोदस्ता भवभारणीया शरीरबाइना, पां प्रथमे नैवेयके त्रयोविंशतिः सागरोपयाणि स्थिनिस्तेषां हौ हस्तौ अष्टौ हस्तस्यैवादश भागःश्च, द्वितीयेऽपि अवेयके येषां जयोर्षिशतिः सागरोपमाणि स्थितिलोपामरि द्वौ हतो अष्टौ हस्तस्यैकादशभागा एव भवधारणीया शरीरावगाहना, थेप तु द्वितीये ग्रैटेयके एव चतुर्विंशतिः सागशेपमाणि स्थितिस्तेषां द्वौ हस्तौ सतारतस्य कादशभागाश्च भवधारणीया शरीशदमाहना, तृतीयेऽपि ग्रेवेरके येषां चतुविंशतिः सागरोपमाणि स्थितिस्तेषामपि द्वा हाती सतच इस्त
गौतमस्वामी-भावन् ! अवेयक कल्पातीत वैमानिक देव पंचेन्द्रियों हे वैफ्रिथशरीर की अचमाहना कितनी बडी कही गई है?
भगवान-हे गौतम ! ग्रैवेयक देदों की एक भषधारणीय शरीरामगाहना ही होती है। वह जघन्य अंगुल के अवख्यानो बा ली और उत्कृष्ट दो हाथ की होनी है। यह अवगाहमा परिमाण नवम अवेयक एकनील सागरोपन की स्थिति वाले देवों की अपेक्षा से कहा गया है। अन्य देशों में से प्रधान श्रेषेयक में जिन की स्थिति बाईस सागरोपम की है, उनकी अवधारणीय शारीरावगाहमा तीन हाथ की होती है । प्रथम त्रैयेयक में जिन देशों की स्थिति तेईल सागरोपम की है, उनकी अवगाहना दो हाथ और हाथ की होती है। द्वितीय श्रेयक में जिन को स्थिति तेईस सागरोपम की है, उनकी अवगाहना भी दो हाथ और | શ્રીગૌતમસ્વામી-હે ભગવન વેયક કલ્પાતીત વૈમાનિક દેવ પંચેન્દ્રિયના વૈક્રિયશરીરની અવગાહના કેટલી મોટી કહી છે, ભગવાન–હે ગૌતમ ગ્રેવેયક દેવેની એક ભવધારણીય શરીરાવગાહના જ હોય છે તે જઘન્ય અંગુલના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ બે હાથની હોય છે. આ અવગાહના પરિમાણ નવમાં ચૈવેયકમાં એકવીસ સાગરોપમની સ્થિતિવાળા દેવેની અપેક્ષાથી કહેલ છે. અન્ય દેવોમાંથી પ્રથમ રૈવેયકમાં જેમની સ્થિતિ બાવીસ સાગરેપમની છે, તેમની ભવધારણુંય શરીરવગાહના ત્રણ હાથની હોય છે.-પ્રથમ પ્રયક મા જે દેવોની સ્થિતિ ગેસ સાગરોપમની છે, તેમની અવગાહના બે હાથ અને 1 હાથની હોય છે, દ્વિતીય વેયકમાં જેમની સ્થિતિ ત્રેવીસ સાગરોપમની છે, તેમના અવગાડના પણ બે હાથની અને ની છે. દ્વિતીય ગ્રેવડમાં જેમની સ્થિતિ એવીસ