________________
प्रमेयबोधिनी श्रीका पद २१ झू० ६ वैक्रियशरीरसंस्थाननिरूपणम्
७१५ माणरीत्या स्तोका स्तोतरा चैन वैक्रिगशरीरावगाहना भवति, तथाहि-रत्नप्रभायाः प्रथमप्रस्तटे अयोहस्ताः, उत्कृष्टेन शरीरप्रमाणा, द्वितीचे प्रस्तटे एकं धनुः, एकोहस्तः, सार्दाष्टौ चाङ्गुलानि, तृतीये प्रस्तटे एकं धनुः, यो हस्ताः, सप्तदशचाङ्गुलानि, चतुर्थे प्रस्तटे द्वे धनुषी, द्वौ हस्तौ, साकञ्चाङ्गुलछ, पञ्च मे प्रस्तुटे त्रीणि धपि दशाङ्गुलानि, पष्ठे प्रस्तटे त्रीणि धनूंषि द्वौहस्तौ लार्द्राष्टादशचाङ्गुच्छालि, सप्तमे प्रस्तटे चत्वारि धपि एको इस्ता, अगुलत्रयञ्च, अष्टमे प्रस्तटे चत्वारि धपि त्रयोहस्ताः साकादशचाङ्गुलानि, नवमे प्रस्तटे पञ्चधपि एको हस्तो विंशतिश्चागुलानि. दशमे प्रस्तटे षड्धपि सार्द्धचत्वारि चागुलानि, एकादशे प्रस्तटे पडूध पि द्वौ हस्तौ त्रयोदश चाशुलानि, द्वादशे प्रस्तटे सप्तधनूंपि साकविंशतिश्चाङ्गुलानि, त्रयोदशे रस्तटे तु पूर्वोक्तामाणैव शरीरावगाहना अवगन्तव्या, तथा च-'रयणाए पढमपयरे हत्थतियं देहउस्सी भणिओ । छप्पन्नंगुलसनापयरे पयरे हवइ बुड्डी' ॥१॥ रत्नायाः प्रथमे प्रतरे हस्तत्रयं देहोच्छ्रयो भणितः। पट्पञ्चादशगुलानि इससे पहले के पथडों में अनुक्रल से थोडी-थोडी अवगाहना होती है। वह इस प्रकार है-रत्नप्रभा पृथ्वी के पहले पाथडे में उत्कृष्ट अवगाहना तीन हाथ की, दूसरे पाथडे में एक धनुष एक हाथ और साढे आठ अंगुल की, तीसरे पाथडे में एक धनुष, तीन हाथ और सत्तरह अंगुल की, चौथे पाथडे में दो धनुष, दो हाथ
और डेड अंगुल की, पांचवें पाथडे में तीन धनुष और दश अंगुल की, छठे पाथडे में तीन धनुष दो हाथ और साठे अठारह अंगुल की, सातवें पाथडे में चार धनुष, एक हाथ और तीन अंगुल की, आठवें पाथडे में चार धनुष, तीन हाथ तथा साढे ग्यारह अगुल की नौवें पाथडे में पांच धनुष, एक हाथ और वीस, अंगुल की, दशवे पाथडे में छह धनुष, साढे चार अंगुल की, ग्यारह वें पाथडे में छह धनुष, दो हाथ और तेरह अंगुल की, बारहवें पाथडे में सात धनुप और साढे इक्कीस अंगुल की तथा तेरहवे पाथडे में पूर्वोक्त शरीरावगहना होती है । તે આ પ્રકારે છે–ત્નપ્રભા પૃથ્વીના પહેલા પાથડામાં ઉત્કૃષ્ટ અવગાહના ત્રણહાથની, બીજા પાથડામાં એક ધનુષ, એક હાથ અને સાડાઆઠ અંગુલની, ત્રીજા પાથડામાં એક ધનુષ ત્રણહાથ, અને સત્તર અંગુલની, ચેથા પાડામાં બે ધનુષ, બે હાથ, અને દેઢ આંગળની, પાંચમા પાથડામાં ત્રણ ધનુષ અને દશ આંગળની, છ પાઘડામાં ત્રણ ધનુષ, બે હાથ અને સાંડા અઢાર અંગુલની સાતમા પાથડામાં ચાર ધનુષ, એક હાથ અને ત્રણ આંગળની, આઠમા પાથડામાં ચાર ધનુષ, ત્રણ હાથ તથા સાડા અગીયાર અંગુલની, નવમાં માથડામાં પાંચ ધનુષ, એક હાથ અને વીસ અંગુલની, દશમાં પાથડામાં છ ધનુષ, બે હાથ અને સાડાચાર અંગ્રલની, અગીયારમાં પાથડામાં છ ધનુષ, બે હાથ અને તેર આગળની, બારમા પાથડામાં સાત ધનુષ અને સાડી એકવીસ અંગુલની તથા તેરમાં પડામાં પૂર્વોક્ત શરીરવગાહના હોય છે. કહ્યું પણ છે