SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी दीक्षा पर २१ सू० ३ औदारिकशरीरावगाहनानिरूपणम् पृथक्त्वग, गुजपरिसपेषु समुच्चयेषु गर्भव्युत्क्रान्तिकेषु च गव्यतपृथक्त्वम् संमृच्छिमेषु धनुःपृथक्त्यम्, खेचरेषु समुच्चयेषु गर्भव्युत्क्रान्तिकेषु संमूच्छिमेषु च सर्वेषु औदारिकशरीरावगाहगास्थानेषु धनुःपृथक्व बोध्यम्, तत्संग्राउकगाथाद्वरनाह 'इमामो संगहणिमाहाको' इमे-वक्ष्यमाणे संग्रहगाथे--'जोयण सहस्स छग्गाउयाई ततो य जोयण सहस्सं । गाउयपुहुनभुया धणुह पुहुत्तं च परखीसु ॥१॥ योजनसहरं पडू भव्यूतानि सतश्च योजन सहस्त्रम् । गव्यूतपृथक्त्वं शुभगे धातुःपृथक्त्वञ्च पक्षिषु, तथाच गर्भव्युक्रान्तिकानां जलचराणात्कृप्टेन शरीरावगाहनाया मान योजनामहरा, चतुष्पदच राणां पड़गयूतानि, ततश्च-तदनन्तरम् उ परिसालदाणां योगनसहनम्, सुनपरिसपस्थलचराणां मव्युतपृथक्त्वम्, पक्षिणां खेचराणां धनुःशक्त्यम् औदारिकशरीरावगाहना अवश्लेया, एवम् - 'जोयणसहस्त्रगाउयाहुत्तत्ततो य जोयणपुहृतं । दोण्हं तु धणुपुहुनं समुच्छिमे होइ उच्चत्तं ।।२।। योजन सहसं गत पृषक्त्वम्, ततश्च योजनपृथक्त्वम् । इयोस्तु धनु पृथक्त्व, समूछिये भवति उच्चत्वम् ।।२।। तथा च संमृच्छिमानां जलचराणा सुत्कुप्टेन शरीरावगाहनाया मानं योजन छिमों में योजन पृथक्त्व क्षी, समुच्चयं भुजपरिसरों में लथा गर्भज सुजपरिसर्पो में गव्यूति पृथक्त्व की संसूछियों में धनुषपृथक्त्व, समुच्चय खेचरों में, गर्भज खेचरो और संमूर्छिम खेचरो में, सभी अवगाहना स्थानों धनुषथवत्व की अवमाहना समझनी चाहिए। अब इन सब का संग्रह करले बाली दो गाथाएं कहते हैं गर्भज जलचरों की उत्कृष्ट अगहना का प्रमाण एक हजार योजन का है, चतुष्पद स्थलचरों की अवगाहना छह गच्यूति की होती है, तत्पश्चात् उर. परिसर्प स्थलचरों की अवगाहना एक हजार योजन की, सुजपरिसर्प स्थलचरों की भव्यक्ति पृथक्त्व की, खेचर पक्षियो की धनुष पृथक्त्व की औदारिकशरीर की अवगाहना समझनी चाहिए ॥१॥ संमृछिम जलचरो की उस्माष्ट शरीरावगाहना का प्रमाण हजार योजन का ગભૂતિ પૃથકત્વની, સંપૂમિોમાં ધનુષ પૃથકત્વની, સમુચ્ચય ખેચર, ગર્ભજ બેચર અને સંમૂર્ણિમ ખેચર, બધાં અવગાહના સ્થાનમાં ધનુષ પૃથકત્વની અવગાહના સમજવી જોઈએ. હવે આ બધાનો સંગ્રહ કરનારી ગાથાઓ કહે છે. ગર્ભજ જલચરોની ઉત્કૃષ્ટ અવગાહનાનું પ્રમાણ એક હજાર એજનનું છે, ચતુષ્પદ સ્થલચરોની અવગાહના છગબ્યુતિની હોય છે, તપશ્ચાત્ ઉરપરિસર્પ સ્થલચરોની અવગાહના એક હજાર જનની, ભુજપરિસર્પ સ્થલચરની ગભૂતિ પૃથકત્વની, બેચર પક્ષિયોની ધનુષ પૃથકત્વની દારિક શરીરની અવગાહના સમજવી જોઈએ. જેના સંમૂછિમ જલચરની ઉત્કૃષ્ટ શરીરવગાહનાનું પ્રમાણ હજાર એજનનું છે, ચતુષ્પદ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy