________________
હેપે
श्रापनासूत्रे
विधसंस्थानसंस्थितं प्रज्ञतम्, 'एज्जचापज्ज ण वि एवं चेव' पर्याप्तापर्याप्तानामपि मनुष्याणामौदारिकशरीरम, एवञ्चैव-रामुच्चय मनुष्योक्तरीत्या पदविधरांस्थानसंस्थितप्रज्ञप्तम्, गौतमः पृच्छति - 'संधुच्छिमाणं पुच्छा' संमूच्छिमानां मनुष्याणामौदा रिकशरीरं कि संस्थानसंस्थितं प्रज्ञप्तम् ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम! 'हुण्डठणसंठिया पण्णत्ता' संमूच्छिमा मनुष्या हुण्डसंस्थानसंस्थिताः प्रज्ञप्ताः कथिताः सन्ति ।। ०२ ।।
|| अवगापना वक्तव्यता ॥
मूलम् - ओरालियसरीरस्स णं भंते ! के सहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उकासेणं साइरेगं जोयणसहस्लं, एनिंदिय ओरालियस्त वि एवं चेत्र जहा ओहियस्स, पुढविकाइय एगिंदियओरालियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहपणेणं उक्कोसेणं अंगुलस्स असंखेज्जइभागं, एवं अपजत्तयाण वि, पजत्तयाण वि, एवं सुहुमाणं पजत्तापजत्ताणं, बायराणं पज्जत्तापज्जन्ताण वि, एवं एसो नवओ भेदो जहा पुढविक्वाइयाणं सहा आउक्काइयाण वि, तेउकाइयाण वि, वाउकाइयाण वि वणस्सइकाइयओरालियसरीरस्स णं भंते! के सहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहणेणं अंगुलस्त असंखेजड़भागं उक्कोसेणं साइरेंग जोयणसहस्सं, अपजत्तगाणं जहष्णेणं उक्को सेणं अंगुलस्स असंखेजइभागं, पज्जत्तगाणं जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं साइरेगं जोषणसहस्सं, बायराणं जहणेणं अंगुलस्स असंखेजइभागं, उद्घोसेणं जोयणसहस्सं सातिरेगं, पज्जत्ताण वि एवं चैत्र, अपजत्ताणं जहणेणं उक्कोसेणं अंगुलस्स असंखेज्जइभाग, सुहुमाणं पज्जतारजत्ताणं य तिण्ह वि जहण्णेणं
गौतमस्वामी - हे भगवन् ! संमूर्छिम मनुष्यों का औदारिक शरीर किस संस्थान वाला होता है ?
भगवान् हे गौतम! संमूर्छिम मनुष्यों का औदारिकशरीर हुड संस्थान वाला होता है ।
होय छे ?
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સ ભૂમિ મનુષ્યના ઔદારિકશરીર કયા સંસ્થાનવાળાં શ્રી ભગવાન્ડે ગૌતમ ! સંભૂમિ મનુષ્યના ઔદારિકશરીર હુડ સૉંસ્થાનવાળાં છે.