SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ प्रमेयपोधिनी टीका पद २१ खू० २ औदारिकशरीरसंस्थाननिरूपणम् समचतुरस्रादि षइविधसंस्थानसंस्थितानि भवन्ति 'एवमेए तिरिक्खजोणियाणं ओहियाणं णव आलावगा' एवम्-उक्तरीत्या एते-पूर्वोक्ताः नव आलापकाः तिर्यग्योनिकानाम् औघिकानांसमुच्चयानामवसेयाः, तत्र त्रयाणां पञ्चेन्द्रियसमुच्चयतियग्यो निकपर्याप्तापर्याप्तानां त्रयाणां संमूर्छिम पञ्चेन्द्रियतिर्यग्योनिकपर्याप्तापर्याप्तानां त्रयाणाञ्च गर्भव्युत्क्रान्तिक पञ्चन्द्रियतिर्यग्योनिकपर्याप्तापर्याप्तानाञ्च मेलनेन नव आलापका भवन्ति इतिभावः, गौतमः पृच्छति'जलयरपंचिंदियतिरिक्खजोणिय ओरालियसरीरे णं भंते ! किं संठाणसंठिए पण्णते?" हे भदन्त ! जलचरपञ्चेन्द्रियतिर्यग्योनिकौदारिकशरीरं खलु किं संस्थानसस्थित प्रज्ञप्तस् ? भगवानाह-'गोयमा !' हे गौतम ! 'छविड ठाणसठिए पण्णत्ते' जलचरपञ्चेन्द्रियनिर्यज्योनिकौदारिकशरीरं षड्विधसंस्थानसंस्थित प्रज्ञप्तम्, 'तं जहा-समचउरंसे, जाव हुंडे' समचतुरस्रम्, यावत्-न्यग्रोधपरिमंडलसंस्थानसंस्थितम्, सादिसंस्थानसंस्थितम्, कुजसंस्थानसंस्थितम्, वामनसंस्थानसंस्थितं हुण्डसंस्थानसंस्थितमितिभावः, 'एवं पज्जत्तापज्जत्ताणवि' एवम्-उपर्युक्तरीत्या पर्याप्तापर्याप्तार पि जलचरपञ्चेन्द्रिय तिर्यग्योनिकानामौदायह है कि तीन पंचेन्द्रिय समुच्च तिर्यग्योनि को, पर्याप्तों तथा अपर्याप्तों के तीन संमूर्छिम पंचेन्द्रिय तिर्यंचयोनिक, पर्याप्तों तथा अपर्याप्तों के, तीन गर्भज पंचेन्द्रिय तिर्यच, पर्याप्तकों तथा अपर्याप्तकों के, आलापक मिलाने से सब मिल. कर नौ आलापक होते हैं। ___गौतमस्वामी-हे भगवन ! जलचर पंचेन्द्रिय तिर्यचों का औदारिकशरीर किस संस्थानवाला होता है ? ___भगवान-हे गौतम ! जलचर पचेन्द्रिय तिर्यंचों के औदारिकशरीर छहों संस्थानों वाले होते हैं । वे छह संस्थान इस प्रकार हैं-समचतुरस्र संस्थान, न्यग्रोधपरिमंडल संस्थान, सादि संस्थान, कुब्जकसंस्थान, वामनसंस्थन और हुंड संस्थान । इसी प्रकार पर्याप्त तथा अपर्याप्त जलचर पंचेन्द्रिय तियचों के औदारिकशरीर भी छहों संस्थानों वाले होते हैं। કે, ત્રણ પંચેન્દ્રિય સમુચ્ચય તિર્યાનિકે, પર્યાપ્ત તથા અપર્યાપ્તના ત્રણ સંમૂર્ણિમ પંચેન્દ્રિયતિર્યચનિક, પર્યાપ્ત તથા અપર્યાપ્તના, ત્રણ ગર્ભજ પંચેન્દ્રિયતિયચના, પર્યાખકે તથા અપર્યાપ્તકના આલાપક મેળવવાથી બધા મળીને નવ આલાપક થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! જલચર પંચેન્દ્રિય તિયાના ઓદારિકશરીર ક્યા સંસ્થાનવાળા હોય છે? શ્રીભગવાન–હે ગૌતમ ! જળચર પંચેન્દ્રિય તિર્યંચના ઔદારિક શરીર છએ સંસ્થાને વાળાં હોય છે. તે છ સંસ્થાન આ પ્રકારે છે–સમચતુરસસંસ્થાન, ન્યધ પરિમંડલસંસ્થાન, સાદિ સંસ્થાન, કુજક સંસ્થાન, વામનઃસંસ્થાન અને હું સંસ્થાન એજ પ્રકારે પર્યાપ્ત તા અપર્યાપ્ત જલચર પચેન્દ્રિયતિયાના દારિક શરીર પણ એ સંસ્થાનવાળાં હોય છે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy