________________
હું
प्रशापासू
मायाप्रत्यया, अप्रत्यास्थानक्रिया, मिथ्यादर्शनप्रत्यया च 'सेसं तं चेव' शेषम्-वर्णलेश्या वेदनादिकं पञ्चेन्द्रियतिर्यग्योनिकानां तचैव पूर्वोकव देवावसेयम् ॥ ०५ ॥ मनुष्यमानाहारादि वक्तव्यता
Ruang
मूलम् -'मनुस्सा णं भंते! सच्चे समाहारा ? गोयमा ! जो इट्टे समट्टे, सेकेट्टेणं एवं बुच्चइ - मणुस्सा णो सव्वे समाहारा ? गोयमा ! मस्सा दुबिहा पण्णत्ता, तं जहा - महासरीरा य, अप्पसरीरा य, तत्थ णं जे ते महासरीरा तेणं बहुतराए पोग्गले आहारेति जाव बहुतराए पोग्गले बीससंति, आहच आहादेति, आहच्च नीससंति, तत्थणं जे ते अप्पसरीरा तेनं अप्पतराए पोगले आहारैति जाव अप्पतराए पोग्गले नीससंति, अभिक्खणं आहारेति जाव अभिक्खणं नीससंति, से तेणटुणं गोयमा ! एवं बुच्चइ मणुस्सा सव्वें णो समाहारा, सेसं जहा नेरइयाणं नवरं किरियाहिं सस्ता तिदिहा पण्णता, तं जहा सम्मद्दिट्ठी, मिच्छदिट्टी, सम्सामिच्छद्दिट्टी, तत्थ णं जे ते सम्प्रद्दिट्टी ते तिविहा पण्णत्ता, तं जहासंजता, असंजता, संजतासंजता, तत्थ णं जे ते संजता, ते दुविहा पण्णत्ता, सं जहा सरागसंजता, वीयरागसंजता य, तत्थ णं जे ते वीयरागसंजता तेणं अकिरिया, तत्थ णं जे ते सरागसंजता ते दुविहा पणता, तं जहा - प्रमत्तसंजताय, अपमत्तसंजता य, तत्थणं जे ते अपमत्तसंजया तेर्सिएगा सायावत्तिया किरिया कजइ, तत्थणं जे ते पमत्तसंजया तेसिं दो किरियाओ कज्जति - आरंभिया, मायावत्तिया य, तत्थणं जे ते संजया संजया, तेसिं तिनि किरियाओ कजंति, तं जहा- आरंभिया, परिग्गहिया, मायारत्तिया, तत्थणं जेते असंजया तेसिं चतारि किरियाओ कज्जंति, तं जहा आरंसिया, परिग्गहिया, मायावत्तिया, अपञ्चक्खाणहोती हैं । वे पांच क्रियाएं इस प्रकार हैं- आरंभिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया और मिथ्यादर्शनप्रत्यया । शेष अर्थात् वर्ण, लेश्या, वेदना आदि सब पूर्ववत् जानना चाहिए ।
તે પાચે ક્રિયાએ આ પ્રકારે છે–માર'લિકી, પારિગઢિકી, માયાપ્રત્યયા, અપ્રત્યાખ્યાન ક્રિયા અને મિચ્છાદન પ્રત્યયા શેષ અર્થાત્ વ લેશ્યા-વેદના આદિ બધું પૂર્વવત્ જાણવુ જોઇએ.