________________
प्रमेयबोधिनी टीका पद २१ सू० १ शरीरभेदननिरूपणम् चतुष्पद स्थलचरतिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरं पर्याप्तकापर्याप्तकभेदेन द्विविधं प्रज्ञतम्, गौतमः पृच्छति-'परिसप्पथलयरतिरिकषजोणिय पंचिंदिय ओरालियसरीरेणं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! परिसर्पस्थलचरतिर्यग्यानिक पञ्चेन्द्रियौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ! भगवानाह-'गोयमा !' हे गौतष ! 'दुविहे पणत्ते' परिसर्पस्थळचरतिर्यग्योनिक पञ्चेन्द्रियौदारिकशरीरं द्वीविधं प्रज्ञप्तम्, 'तं जहा-उरपरिसप्पथलयर पंचिंदियतिरिक्खजोणिय ओरालियसरी रेय, सुवपरिसप्पथलयरपंचिंदिय तिरिक्खजोणिय ओरालियसरी रेय' तद्यथा-उरपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकौदारिकशरीरञ्च, भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकौदारिकशरीरञ्च, गौतमः पृच्छति-'उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिय ओरालियसरीरे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! उरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकौदारिकशरीरं खलु कतिविधं प्रज्ञप्तम् ? भगवानाइ-'गोयमा !' हे __इसी प्रकार गर्भज चतुष्पद स्थलचरतिर्थग्योनिक पंचेन्द्रिय औदारिकशरीर के भी पर्याप्तक-अपर्याप्तक के भेद से दो प्रकार है । - गौतमस्वामी-हे भगवन् ! परिसर्प स्थलचर तिर्यग्योलिक पंचेन्द्रिय औदारिकशरीर के कितने भेद हैं ?
भगवान्-हे गौतम! दो भेद हैं, वे इस प्रकार-उरपरिसर्पस्थलचर पंचेन्द्रिय तिर्थग्योनिक औदारिकशरीर और भुजपरिसर्प स्थलचर प चेन्द्रिय तिर्यग्योनिक
औदारिक शरीर। - गौतमस्वामी-हे भगवन् ! उरपरिसर्प स्थलचर पंचेन्द्रियतिर्यग्योनिक औदारिकशरीर कितने प्रकार का कहा है ?
भगवान्-हे गौतम ! दो प्रकार का कहा है, वह इस प्रकार संमृर्छिम उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यग्बोनिक औदारिक शरीर और गर्भज उरपरिसर्प स्थलचरतिर्यग्योनिक पंचेन्द्रिय औदारिक शरीर ।
- એજ પ્રકારે ગર્ભજ ચતુષ્પદ સ્થલચર તિર્યનિક પંચેન્દ્રિય ઔદારિક શરીરના પણ પર્યાપ્તક-અપર્યાપ્તકના ભેદથી બે પ્રકાર છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્પરિસર્ષ સ્થલચર તિર્યનિક પંચેન્દ્રિય દારિકશરીરના કેટલા ભેદ છે ?
શ્રી ભગવાન-હે ગૌતમ ! બે ભેદ છે, તે આ પ્રકારે–ઉર પરિસર્ષ સ્થલચર પચેન્દ્રિય તિર્યનિક દારિક શરીર અને ભુજ પરિસપ સ્થલચર પચેન્દ્રિય તિર્યનિક દારિકશરીર.
શ્રી ગૌતમસ્વામી–હે ભગવન! ઉરપરિસર્ષ સ્થલચર પચેન્દ્રિય તિર્યનિક દા. રિકશરીર કેટલા પ્રકારના છે?
શ્રી ભગવાન-હે ગૌતમ બે પ્રકારના કહ્યાં છે, તે આ પ્રકા–સંમૂર્ણિમ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યનિક દારિક શરીર અને ગર્ભજ ઉર પરિસર્પ સ્થલચર તિનિક પચેન્દ્રિય ઔદારિકશરીર.
प्र० २१