________________
प्रबोधिनी टीका पद २० सु. ९ उपपात विशेषनिरूपणम्
५७
दंसणवावण्णगाणं देवलोगेसु उबवजमाणाणं कस्स कहिं उववाओ पण्णत्तो ? गोयमा ! असंजयभवियदव्यदेवाणं जहपणेणं भवणवासीसु, उक्कोसेणं उवरिमगेवेजएसु, अविराहियसंजमाणं जहणणेणं सोहम्से कप्पे उक्कोसेणं सव्वट्टसिद्धे, विराहियसंजमाणं जहणणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे, अविराहियसंजमा संजमाणं जहणेणं सोहम्मे कप्पे, उक्कोसे अच्चुए कप्पे, विराहियसंजमा संजमाणं जहष्णेणं भवणवासी उक्कोसेणं जोइलिएसु, असण्णीणं जहणं भवणवासीसु उक्कोसेणं वाणमंतरेसु तादसाणं जहणं भवणवासीसु उक्कोसेणं जोइसिएसु, कंदप्पियाणं जहणणं भवणवासीसु उकोसेणं सोहम्मे कप्पे, चरगपरिव्वायगाणं जहण्णेणं भवणवासीसु, उक्कोसेणं बंभलोए कप्पे, किव्विसियाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं लंतए कप्पे, तिरिच्छियाणं जहणणं भवणवासीसु उक्कोसेणं सहस्सारे कप्पे, आजीवियाणं जहणणं भवणंवासीसु उक्कोसेणं अच्चुए कप्पे, एवं आभिओगाण वि, सलिंगीणं दंसणवावण्णगाणं जहणणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जए || सू० ९॥
छाया - अथ भदन्त ! असंयत भव्यद्रव्यदेवानाम् अविशधित संयमानां विराधितसंयमानाम् अविराधितसंयत्रा संयमानां विराविव संयमासंयमानाम् असंज्ञिनां तापसानां कन्द
उपपात विशेषवक्तव्यता
शदार्थ - (अहं) अथ (भते !) हे भगवन ! ( असंजय भविय दव्वदेवाण असंयत भव्य द्रव्य देव-जो असंयमी आगे जाकर देव होने वाले हैं (विराहिय संजाणं) जिन्हों ने संयमकी विराधना की (अविराहिय संजमासंजमार्ण) संयमासंयम की विराधना नहीं किए हुए (विराहिय संजमा संजमानं )
ઊપપાત વિશેષ વક્તવ્યતા
शब्दार्थ - (अह) व्यथ (भंते !) भगवन् । (असंजयभवियदव्त्र देवाणं) असंयत लव्य द्रव्य-ने असंयमी भागण देव थनारा छे (अविराहिय संजमाण) यो संयभनी विराधना नथी ४री (विराहिय संजमार्ग) येथे सयभनी विराधना ४२री छे (अविराहिय संजमा संजमाणं) सयमा सयभीनी विराधना ना (विराहिय संजमा संजमार्ण) सथ