SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू. ८ चक्रवर्तित्वोत्पादनिरूपणम् स्कायिकवायुकायिकवर्जेभ्यः सर्वेभ्योऽपि स्थानेभ्योऽनन्तरमुद्धृत्य लभेत किन्तु-'सेणावइरयंणत्तं गाहावहरयणत्तं वङ्कहरयणत्तं पुरोहियस्यणत्तं इत्थिरयणतं च एवंचेव सेनापतिरत्नत्वं गाथापतिरत्नत्वं वार्द्धकिरत्नत्वं पौरोहित्यरत्नत्यम्, स्त्रीरत्नत्वञ्च एवञ्चैव-मण्डलाधिपतिखो. क्तरीत्यैव अधासप्तमपृथिवी तेजोमायिकानुत्तरौएपातिकदेववर्जभ्यः शेषेभ्यः सर्वेभ्यः स्थानेभ्योऽनन्तरमुत्र लभेत, तदेवाह-'णवरं अणुत्तरोववाइयवज्जे हितो' नवरस्-पूर्वापेक्षया विशेषस्तु अनुनरोपपातिकवर्नेभ्योऽनन्तरमुवृत्त्य सेनापतिरत्नखादिकं लभेतेतिभावः, 'आस रयणतं हथिरया रयणसामो निरंतरं जाव सहस्सारो' अश्वरत्नत्वं हस्तिरत्नत्वञ्च रत्नप्रभात आरभ्य निरन्तरम्-अव्यवधानेन यावत्-शर्कराप्रभापृथिव्यादि सहस्रार देवान्त स्थानेभ्योऽनन्तरमुवृत्त्य 'अस्थेगइए लभेज्जा, अत्थेगदए नो लभेज्जा' अस्त्येक:-कश्चिल्लभेत, असत्येकः कश्चन नो लभेत, किन्तु --'चक्क यण छत्तरगणत्तं चम्भरयणतं दंडरयणतं असिरयत्तं मणिरयणतं कागणिरयणत्तं गएसिणं असुरकुमारहितो आरछ निरंतरं जाव ईसाणाओं उवको छोडकर शेष सभी भवों से अनन्तर उद्वर्तन करके आए हुए जीव प्राप्त कर लेते हैं। सेनापति रत्न, गाथापति रत्न, वादिति रत्न, पुरोहितरत्न और स्त्रीरत्न के विषय में भी इसी प्रकार समझना चाहिए, अर्थात् माण्डलिकत्व के समान सातवीं पृथवी, तेजस्काय और वायुकाय एवं अनुत्तरोपपातिक देवों को छोडकर शेष सभी स्थानों से अनन्तर उद्वर्तन करके आए जीव प्राप्त कर सकते हैं। यही आगे कहते हैं-पूर्व की अपेक्षा विशेषता यह है कि अनुत्तरोपपातिकों को छोडकर शेष अनन्तर उतन करके सेनापति रत्ल आदि हो सकते हैं। चक्रवर्ती का अश्वरत्न एवं हस्तिरत्न पद रत्नप्रभा पृथ्वी से लेकर निरन्तर सहस्रार देवलोक के देवो तक को अनन्तर उद्वर्तन करके प्राप्त हो सकता है। इन में से कोई उसे प्राप्त करते हैं, कोई नहीं करते। શેષ બધા ભથિી અનન્તર ઉદ્વર્તન કરીને આવેલા જીવ પ્રાપ્ત કરે છે. સેનાપતિરત્ન. ગાથાપતિર, વાર્ધકીરત્ન, પુરોહિતરત્ન અને રનના વિષયમાં પણ એ પ્રકારે સમજવું જોઈએ, અર્થાત્ માંડલિકત્વના સમાન સાતમી પૃથ્વી, તેજસ્કાય અને વાયુકાય તેમજ અનુત્તરૌપપાતિક દેવને છોડીને બાકીના બધા સ્થાનેથી અનન્તર વિદ્વર્તન કરીને આવેલા જીવ પ્રાગ્ન કરી શકે છે. એજ આગળ કહે છે–પૂર્વની અપેક્ષાએ વિશેષતા એ છે કે અનુત્તરૌપપાતિકને છોડીને શેષ અનન્તર ઉદ્વર્તન કરીને સેનાપતિ૨તન આદિ થઈ શકે છે. ચકવતીના અશ્વરત્ન તેમજ હસ્તિરત્ન પદ રત્નપ્રભા પૃથ્વીથી લઈને નિરન્તર સહ સાર દેવલોકના દેવ સુધીના અનન્નર ઉદ્વર્તન કરીને પ્રાપ્ત થઈ શકે છે. તેમનામાંથી, કઈ તેને પ્રાપ્ત કરે છે કેઈ નથી કરતા O १२
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy