________________
प्रमैययोधिनी टीका पद २० सू० ७ तीर्थंकरोत्पादनिरूपणम् . . .. ५४७ संताई हवं ते से णं रयणप्पभापुढवीनेरइए रवणभाप्पभानेरइएहितो अणं. तरं उठवाहिता तित्थगरतं लभेमा, जस्स णं रयणप्यभापुढवीनेरइयस्स तित्थगरनामगोयाइं जो बद्धाइं जाव णो उदिन्नाई उक्संताई हति से णं रयणप्पभापुढवीनेरइए स्यणप्पसापुढवीनेरइएहितो अणंतरं उब्बट्टित्ता तित्थगर णो लभेज्जा, से तेणटुणं गोयमा ! एवं बुच्चइअत्थेगइए लभेज्जा, अत्थेगइए णो लभेज्जा, एवं सकरप्पभा जाव वालयप्पभापुढबीनेरइएहितो तित्थगरतं लभेजा, पंकप्पभापुढवीनेरइए णं भंते ! पंकप्पभापुढवीनेरइएहितो अगंतरं उबहित्ता तित्थगरतं लभेज्जा ? गोयमा ! शो इण सनटे, अंतकिरियं पुणकरेज्जा, धूमप्पमापुढवीनेरइए णं पुच्छा, गोयमा ! गो इणटे समटे, सव्वविरई पुण लभेज्जा, तलप्पभापुढवी पुच्छा, विरियाविरई पुणलभेज्जा, अहे सत्तम पुढवी पुच्छा, गोयमा ! जो इणटे समढे, सम्मत्तं पुणलभेजा, असुरकुमारस्प्त पुच्छा, जो इणटे समठे, अंतकिरियं पुणकरेजा, एवं निरंतरंजाब आउकाइए तेउझाइएणं भंते! तेउकाइएहितो अणंतरं उव्वट्टित्ता उववज्जेजा तित्थगरत्तं लभेजा ? गोयमा ! जो इणढे समटे, केवलिपण्ण धम्म लभेजा सवणयाए, एवं बाउकाइए वि वणस्तइकाइए णं पुच्छा, गोयमा ! णो इण सन, अंतकिरियं पुण करेजा, येइंदियतेइंदियचउरिदिए णं पुच्छा, णो इणद्वे समठे, मणपज्जवनाणं उप्पाडेजा, पंचिंदियतिरिक्खजोणिय मणूसबाणमंतरजोइसिए णं पुच्छा, गोयमा ! णो इणट्रे सपटे, अंतकिरियं पुण करेजा, सोहम्लगदेवेणं भंते ! अगंतरं चयं चइत्ता तित्थगरतं लभेज्जा, गोयमा ! सत्थेगइए लभेज्जा, अत्थे गइए नो लभेज्जा, एवं जहा-रयणप्यमापुढीनेरइए एवं जाश सम्बद्रसिद्धगदेवे ॥सू० ७॥
छाया-रत्नप्रभा पृथिवी नरयिका सलु भदन्न ! रत्नप्रभापृथिवी नैरयिक भ्योSETTE वृत्य तीर्थकरत्वं लभेत ? गौतम ! अस्त्येको लभेत पेशा नो लभेत, तर केनाधन भान एवमुच्यते अस्त्येको लभेत अस्त्येको नो लभेव ? गोतम ! यस्य सलु रत्नप्रभाथिवी नरथि.