________________
साइमिच्छादिटी या आयावामा! एवं रख
प्रमै योधिनी टीका पद १७ सू० ५ पृथ्वीकायिकादीनां समवेदनादिनिरूपणम् ३९ ट्रेणं भंते ! एवं वुचइ-पुढविकाइया सव्वे समवेयणा ? गोयमा ! पुढविकाइया सव्वे असन्नी असन्नीभूयं अणिययं वेयणं वेयंति, से तेणट्रेणं गोयमा ! पुढविकाइया सव्वे समवेयणा, पुढविकाइयाणं भंते ! सव्वे समकिरिया ? हंता, गोयमा ! पुढविकाइया सव्वे समकिरिया, से केणट्रेणं भंते! एवं वुच्चइ पुढविकाइया लव्वे समकिरिया ? गोयमा! पुढविकाइया लव्ये माइमिच्छादिट्टी तेलिं णिश्याओ पंचकिरियाओ कज्जंति, तं जहा-आरंसिया, परिग्गहिया, लायावत्तिया, अप्पच्चक्खाण किरिया, मिच्छादसणवत्तिया य, से लेगटेणं गोयमा ! एवं वुच्चइपुढविकाइया सव्वे समकिरिया, जाव चउरिदिया, पंचिंदियतिरिक्खजोणिया जहा नेरइया, गवरं किरियाहिं सम्मदिट्टी मिच्छदिट्ठी सम्मामिच्छट्टिी' तत्थणं जे ते सम्मदिवी ते दुविहा पण्णत्ता, तं जहा-असंजया य, संजयासंजया य, तत्थ ण जे ते संजयासंजया तेसिं णं तिन्निकिरीयाओ कति, तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया, तत्थ णं जे असंजया तेसि णं चत्तारि किरिया कज्जति, तं जहाआरंभिया, परिणहिया, मायावत्तिया, अपञ्चक्खाण किरिया, तत्थ णं जे ते मिच्छादिट्ठी जे य लम्सामिच्छादिट्टी तेलि णं णियइयाओ पंचकिरियाओ कज्जति, तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चकवाणकिरिया, मिच्छादसणवत्तिया, सेसं त चेव ॥सू०५॥
छाया-पृथिवीकायिकाः आहारकर्मवर्ण लेश्याभिर्यथा नैरयिकाः, पृथिवीकायिकाः सर्वे समवेदनाः ? हन्त, गौतम ! सर्वे समवेदनाः, तत् केनार्थेन एव मुच्यते -पृथिवीकायिकाः
पृथ्वी कायादि की वक्तव्यता शब्दार्थ-(पुढधिकाइया आहारकम्मवण्णलेल्साहिं जहा नेरइया) पृथ्वीकायिक आहार, कर्म, वर्ण और लेश्या से नारकों के समान (पुढविकाइया सव्वे समवेषणा ?) क्या सब पृथ्वीकायिक समान वेदना वाले हैं ? (हंता, गोयमा !
પૃથ્વીકાયાદિની વક્તયતા शहाथ-(पुढविकाइया आहार कम्मवण्णलेस्साहिं जहा नेरइया) पृथ्वी४ि मा २ ४म, वर्ष भने श्याथी ना२३ समान (पुढविकाइया सव्वे समवेयणा') शु मया पृथ्वीय समान ना छ १ (हंता गोयमा ! सव्वे समवेयणा) है। गौतम ! मया