________________
ધ
प्रज्ञापनासूत्र पजवनाणं उप्पाडेज्जा से णं केवलनाणे उप्पाडेज्जा ?' हे भदन्त ! .यः खलु द्वीन्द्रियादिमनुष्यो भूत्वा मनःपर्यवज्ञान मुत्पादयेत् स खलु किम् केवलज्ञानमुत्पादयेत् ? भगवानाइ'गोयमा !' है गौतम ! 'णो इगट्टे समढे-नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, प्रागुक्तयुक्तेः, गौतमः पृच्छति-'पंचिदियतिरिक्खजोणिया णं भंते ! पंचिंदियतिरिक्खजोणिएहितो अणंतरं उन्वट्टित्ता नेरइएस उववज्जेज्जा ?' हे भदन्त ! पञ्चेन्द्रियतियग्योनिकः खलु पञ्चेन्द्रियतिर्यग्योनिकेभ्योऽनन्तरपुवृत्त्य किं नैरयिकेषु उपपद्येत ? भगवानाह-'गोयमा ! हे गौतम ! 'अस्थेगइए उववज्नेज्जा अत्थेगइए णो उववज्जेज्जा' अस्त्येक:-कश्चित् पञ्चेन्द्रियनिर्यग्योनिको नैरयिकेषु उपपदयेत, अस्त्येकः कश्चिचु नोपपद्यत, गौतमः पृच्छति-'जेणं उववजेज्जा से णं केवलिपण्णत्तं धम्म लभेज्जा सवणयाए ?' यः खलु पञ्चन्द्रियतिर्यग्यो निको नैरयिकतया उपपद्येत स खलु कि केवलिप्रज्ञप्त-सर्वज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत-समर्थों भवेत् ? भगवानाह-'गोयमा !' हे गौतम ! 'अत्यंगइए लभेज्जा अत्यंगइए की प्राप्ति भी उन्हें हो सकती है, वे अनगार प्रव्रज्या भी अंगीकार कर सकते हैं
और मनःपर्यवज्ञान को भी पाने में समर्थ हो सकते हैं। ____ गौतमस्वामी-हे भगवान् ! जो द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रय जीव मनुष्य होकर मनः पर्यवज्ञान प्राप्त कर सकते हैं, वे क्या केवलज्ञान भी पा सकने में समर्थ होते हैं ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् पूर्वोक्त युक्ति के अनु. सार वे केवल ज्ञान नहीं पा सकते ? - गौतमस्वामी-हे भगवन् ! पंचेन्द्रिय, तिर्यच से अनन्तर उद्वर्तन करके जीव क्या नारकों में उत्पन्न हो सकता है ?
भगवान्-हे गौतम ! कोई उत्पन्न हो सकता है, कोई नहीं उत्पन्न हो सकता।
गौतमस्वामी-भगवन् ! जो उत्पन्न होता है, वह क्या केवली द्वारा प्ररूपित धर्म का श्रवण प्राप्त कर सकता है ? પણ મેળવવામાં સમર્થ થઈ શકે છે.
શ્રી ગૌતમસ્વામી-હિ ભગવાન ! જે દ્વાદ્રિય, ત્રિીન્દ્રિય અને ચતુરિન્દ્રિય જીવ મનુષ્ય થઈને મનઃપર્ધવજ્ઞાન પ્રાપ્ત કરી શકે છે, તેઓ શું કેવલ જ્ઞાન પણ મેળવી શકે છે.
શ્રી ભગવાન ગૌતમ! આ અર્થ સમર્થ નથી. અર્થાત્ પૂર્વોક્ત યુક્તિ ના અનુસાર તેઓ કેવલજ્ઞાન નથી પ્રાપ્ત કરી શક્તા.
શ્રી ગૌતમસ્વામી–હે ભગવન ! પંચેન્દ્રિય તિય"ચથી અનન્તર ઉદ્વર્તન કરીને જીવ શું. નારકમાં ઉત્પન્ન થઈ શકે છે?
શ્રીભગવાન હે ગીતમ! કેઈ ઉત્પન થઈ શકે છે. કેઈ નથી ઉત્પન થઈ શક્તા,
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જે ઉત્પન્ન થઈ શકે છે, તે શું કેવલિ દ્વારા પ્રરૂપિત "નું શ્રવણ પ્રાપ્ત કરી શકે છે?