________________
५१९
प्रमेयबोधिनी टीका पद २० सू० ४ असुरकुमारोहर्तननिरूपणम् वैमानिकेषु किमुत्पद्येत ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणढे समहे' नायमर्थः समर्थः, नोक्तार्थों युक्त्योपपन्ना, इत्येवं रीत्या नैरयिकाणां नैरयिकादि चतुर्विशति दण्डक क्रमेण प्रत्येक भवमादाय प्ररूपणं कृतम् ॥ सू० ३ ॥
असुरकुमारादि वक्तव्यता ॥ मूलम्-असुरकुमारे णं भंते ! असुरकुमारहितो अणं.तरं उद्वित्ता नेरइएसु उववज्जेज्जा ? गोयमा नो इणटे समटे असुरकुमारे णं भंते ! असुरकुमारेहितो अणंतरं उध्वहित्ता असुरकुसारेसु उववज्जेज्जा ? गोयमा ! णो इणटे समटे, एवं जाव थणियकुमारेसु, असुरकुमारेणं भंते ! असुरकुमारहितो अणंतरं उध्वट्टित्ता पुढवीकाइएसु उववज्जेज्जा ? हंता, गोयमा ! अत्थेगइए उववज्जेज्जा, अत्थेगइए णो उववज्जेज्जा, जे णं भंते | उववज्जेज्जा से णं केवलिय धम्लं लभेज्जा सवणयाए ? गोयमा ! णो इणटे समटे, एवं आउवणस्सइसु वि, असुरकुमारा णं भंते ! असुरकुमारेहितो अणंतरं उव्वट्टित्ता तेउवाउबेइंदियतेइंदियचररिदियएसु उक्वज्जेज्जा ? गोयमा ! णो इणटे समटे, अवसेसेसुपंचसु पंचिंदियतिरिक्खजोणिएसु असुरकुमारेसु जहा नेइओ एवं जाव थपियकुमारा।।सू०४॥ ___ छाया-भमुरकुमारः खलु भदन्त ! असुरकुमारेभ्योऽनन्तरम् उद्धृत्त्य नैरयिकेषु उपपवानव्यन्तर ज्योतिष्क या वैमानिकों में उत्पन्न होता है ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् ऐसा नहीं हो सकता कार नारकों की नारक आदि चौवोसों दंडकों में प्ररूपणा की गई ।
_असुरकुमारादि वक्तव्यता शब्दार्थ-(असुरकुमारे णं भंते! असुरकुमारेहिंतो) हे भगवन् ! असर - શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું નારક જીવ નરકમાંથી નિકળીને સીધા વાનવ્યન્તર તિષ્ક અગર વૈમાનિકેમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન–હે ગૌતમ ! આ અર્થે સમર્થ નથી, એવું નથી થઈ શક્યું. એ પ્રકારે નારકેની નારક આદિ ચોવીસે દંડકમાં પ્રરૂપણ કરાઈ છે.
અસુરકુમારાદિ વતતા जा-(सुरमारेणं भंते ! अलुरझमारे हिना) से माप ! मसु२३मा२ मसुभा