________________
प्रशापनास्त्रे बहुतरान् पुद्गलान् आहारयन्तीत्यादिरीत्या ऊहनीयम्, गौतमः पृच्छति-'अमुरकुमारा णं भंते ! सव्वे समकामा ?' हे भदन्त ! अमुकुमाराः खलु सर्वे कि समकर्माणो भवन्ति ? भगवानाह-'गोयषा !' हे गौतम ! 'णो इणढे समढे' नायमर्थः समर्थ:-सर्वे असुरकुमाराः समानकर्माणः इत्येवमर्थों नो युक्त्योपपन्नः, तत्र गौतमः पृच्छति-'से केणढे णं भंते ! एवं धुच्चइ-असुरकुमारा नो सब्वे समझम्मा ?' हे भदन्त ! तत्-अथ के नार्थेन-कथं तावद् एवम् - उक्तरीत्या उच्यते-असुरकुमाराः नो सर्वे समानकर्माण इति ? भगवानाह-'गोयमा!' हे गौतम ! अमुरकुमारा दुविहा पणत्ता' असुरकुमारा द्विविधाः प्रज्ञप्ताः, 'तं जहा-पुन्योववनगाय पच्छोववनगाय' तयथा-पूर्वोपपन्नकाश्च पश्चादुपपन्नकाच, तत्र नैरयिकापेक्षया विपरीत प्रतिपादयति-तत्थ णं जे ते पुब्धोववन्नगा ते णं महाकम्मा तत्र खलु पूर्वोयपन्न पश्चादुपपन्नानुरकुमाराणां मध्ये ये ते पूर्वोपपन्नका अमुरकुमाराः सन्ति ते खलु महाकर्माणो भवन्ति 'तस्थ णं जे ते पच्छोववन्नगः तेणं अप्पकम्मा' तत्र खलु-पूर्वोत्पन्न पश्चादुत्पन्ना अपेक्षा उत्कृष्ट एक लाख योजल और जघन्य अंगुल के असंख्यातवें भाग का उनके शरीर का प्रमाण होता है। इस प्रकार जो असुरकुमार जितने बडे शरीर होते हैं वे उतने ही अधिक पुदगलों को आहार के रूप में ग्रहण करते हैं और जो जितने लघु शरीर वाले हैं वे उतने ही कम पुदगलों को ग्रहण करते हैं, इत्यादि समझलेना चाहिए।
गौतमस्वामी-क्या सभी असुरकुमार समान कर्मवाले होते हैं ? ।। भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं, अर्थात् यह वात युक्तिसंगत नहीं है।
गौतमस्वामी हे लगवन् ! किस कारण ऐसा कहा जाता है कि सब असुर कुमार समान कर्म वाले नहीं होते।
भगवान्-हे गौतम ! असुरकुमार दो प्रकार के होते हैं-पूर्वोत्पन्न अर्थात् पहले पैदा होने वाले और पश्चादत्पन्न अर्थात् बाद में उत्पन्न होने वाले। इनके विषय में नारकों की अपेक्षा विपरीत प्रतिपादन किया जाता है-उक्त दोनों પ્રકારે જે અસુરકુમાર જેટલા મોટા શરીરવાળા હોય છે તેઓ તેટલા અધિક પુદ્ગલેને આહારના રૂપમાં ગ્રહણ કરે છે અને જે જેટલા લઘુ શરીરવાળા છે, તેઓ તેટલાજ ઓછા પુદ્ગલેને ગ્રહણ કરે છે, ઈત્યાદિ સમજી લેવું જોઈએ
શ્રી ગૌતમસ્વામી–હે ભગવન્! શું બધા અસુરકુમાર સમાન કર્મવાળા હોય છે? શ્રી ભગવાન-હે ગૌતમ ! આ અર્થ સમર્થ નથી, અર્થાત્ આ વાત યુક્તિ સંગત નથી.
શ્રી ગૌતમસ્વામી-હે ભગવન્! શા કારણે એમ કહેવાય છે કે બધા અસુરકુમાર સમાન કર્મવાળા નથી હોતા?
શ્રી ભગવાન–હે ગૌતમ! અસુરકુમાર બે પ્રકારના હોય છે–પૂર્વોત્પન અર્થાત પહેલા પેિદા થનારા અને પશ્ચાદુન અર્થાત પછીથી ઉત્પન્ન થનારા. તેમના વિષયમાં નારકેની અપેક્ષાએ વિપરીત પ્રતિપાદન કરાય છે-હેલા અને પ્રકારના અસુરકુમારોમાં જે પN