________________
४८२
दृष्टिपरिणामसद्भावात् चतुरिन्द्रियपर्यन्तानां सम्यगमिथ्यादृष्टिरूप मिश्रदृष्टि प्रतिषेधः कृतः, इतिध्येयम्, गौतमः पृच्छति-'सिद्धाणं पुच्छा' हे भदन्त ! सिद्धा खलु किं सम्यउदृष्टयो भवन्ति ? ३.म्यमिथ्यादृष्टयो वा किं भवन्ति ? इति पृच्छा, भगवानाह-'गोयमा !! हे गौतम ! 'सिद्धा सम्मदिट्ठी, णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी' सिद्धाः सम्यग्दृष्टयो भवन्ति, नो मिथ्यादृष्टयो, नोवा सम्यमिथ्यादृष्टयो भवन्ति, सिद्धावस्थायां मिथ्यदृष्टीनां संभवाभावात्, ‘पण्णवणाए भगवईए सम्मत्तपयं समत्तं' इति प्रज्ञापनायां भगवत्यां सम्यस्वपदं समाप्तम् ॥ सू०१॥
विशतितममन्तक्रियापदम् मूलम्-द्वारगाथा नेरइयशकिरिया अणंतरं एगसमय उध्वट्टा ।
तित्थगर चकिबलदेव वासुदेव मंडलियरयणा य ॥१॥ दारगाहा ।
छाया-नैरयिकान्त क्रिया, अनन्तरम्, एकसमये, उवृत्ताः। तीर्थकर चक्रिबलदेव वासु देव माण्डलिकरत्नानि च ॥१॥ द्वारगाथा । ____टीका-एकोनविंशतितमे पदे सम्यक्त्वपरिणामः प्ररूपितः, अध विशतितमे. परिण.म सादृश्याद् गतिपरिणामविशेषल्पामन्तक्रियां प्ररूपयितुमाह-'नेरइय अंतकिरिया अणंतरं एगसमयउवट्टा । तित्थगर चक्कियल देव वासुदेवमंड लियरयणा य ॥१॥ दारागाहा।' प्रथमं नैरग्मिथ्यादृष्टि पाई जाती है। ___ अतः चौइन्द्रिय जीवों तक सम्यग्मिथ्यादृष्टि रूप मिश्रदृष्टि का निषेध किया गया है।
गौतमस्वामी-हे भगवन् ! सिद्ध जीव सम्यग्दृष्टि होते हैं, मिथ्यादृष्टि होते है अथवा सम्याग्मिथ्यदृष्टि होते हैं ?
भगवान्-हे गौतम ! सिद्ध जीव सम्यग्दृष्टि होते हैं, मिथ्यादृष्टि नहीं होते सम्यग्मिथ्यादृष्टि भी नहीं होते। सिद्ध अवस्था में सम्यग्दृष्टि के अतिरिक्त अन्य कोई भी दृष्टि हो ही नहीं सकती।
सम्यक्त्व पद समाप्त તેથી ચતુરિન્દ્રિય છે સુધી સચ્ચશ્મિથ્યાષ્ટિરૂ૫ મિશ્રદષ્ટિ નો નિષેધ કરેલ છે.
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે- હે ભગવન! સિદ્ધ છવ સમ્યગ્દષ્ટિ હોય છે, મિથ્યાદષ્ટિ હોય છે અથવા સસ્પેશ્મિાદષ્ટિ હોય છે.
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! સિદ્ધ છવ સમ્યગ્દષ્ટિ હોય છે, મિથ્યાષ્ટિ નથી હોતા અને સમ્યમિથ્યાષ્ટિ પણ નથી હોતા. સિદ્ધ અવસ્થામાં સમ્યગ્દષ્ટિથી અતિરિક્ત અન્ય કેઈ પણ દષ્ટિ થઈ જ નથી શકતી.
સમ્યકત્વ પદ્ધ સમાપ્ત