________________
प्रतापनासूत्र तद्यथा-अनादिको वा अपर्यवसितः, सादिको का अपर्यवसितच, तर अनाद्यपर्यवसितोऽभव्यो व्यपदिश्यते, साद्यपर्यवसितश्च सिद्धो व्यपदिश्यते इति भावः। 'दारं २२' इति द्वाविंशतितम चरमद्वारं समाप्तम्, 'पण्णवणाप भगवईए अहारसमं शायढिइनामपयं समत्त ॥ सू० १४ ॥ इति प्रज्ञापनायां भगवत्याम् अष्टादशं कारिधतिनामपदं समाप्तम्
एकोन विशतितमं सम्यक्त्वपदम् मूलम्-जीवाणं भंते! किं सम्मदिही मिच्छादिदी सम्मामिच्छादिट्टी ! गोयमा ! जीवा सम्मदिट्टी वि मिच्छादिलो वि सम्मामिच्छादिट्ठी वि, एवं नेरइया वि, असुरकुमारादि एवं चेव जाव थगियकुमारा, पुढवि काइया णं पुच्छा, गोयमा ! पुढविकाइया णो लम्मदिट्टी, मिच्छादिट्ठी, णो सम्माभिच्छादिष्टी, एवं जाय वणल्सइकाइया, वेइंदिया णं पुच्छा, गोयमा ! बेइंदिया समादिट्टी मिच्छादिट्टी, णो सम्मामिच्छादिट्टी, एवं जाव चडरिदिया, पचिंदियतिरिक्खजोणिया लणुस्सा वाणसंतरजोइसिय वेमाणिया य सम्मदिद्री वि मिच्छादिट्ठी वि सम्मामिच्छादिट्ठी वि, सिद्धा णं पुच्छा, गोयमा लिद्धा सम्मदिट्ठी, जो मिच्छादिट्ठी णो सम्मामिच्छादिट्टी। पण्णदणाए भगवईए सस्मत्तपयं समत्तं ।। सू० १॥ ___ छाया-जीवाः खलु भदन्त ! किं सम्यग्दृष्टयः, मिथ्यादृष्टयः, सभ्य मिथ्यादृष्टयः । गौतम ! जीवाः सम्यग्दृष्टयोऽपि, मिथ्यादृष्टयोऽपि, सम्यमिथशादृष्टयोऽपि, एवं नैरयिका
भगवान्-हे गौतम ! अचरम जीव दो प्रकार के होते हैं, वे इस प्रकारअनादि अपर्यवसिन और लादि अपर्यधसित । इनमें से अनादि अपयवसित जीव अभव्य है और सादि अपर्यचलित सिद्ध । (बार २२) भगवती प्रज्ञापना का अठारहवां कायस्थितिपद समाप्त ।
उन्नीसवां सम्यक्त्वपद। — शब्दार्थ-(जीवा णं भले ! किं सम्मदिट्टी, मिच्छादिहो, सम्मामिच्छादिट्टी)
શ્રી ભગવાન-હે ગીતમ ! અચરમ છવ બે પ્રકારના હોય છે, તેઓ આ પ્રકારેઅનાદિ અપર્યાવસિત અને સાદિ અપર્યવસિત તેમનામાથી અનાદિ અપર્યવસિત જીલ અભવ્ય છે અને સાદિ અપર્યવસલિત સિદ્ધ. (દ્વાર ૨૨) ભગવતી પ્રજ્ઞાપનાનું અઢારમું કાયસ્થિતિ પદ સમાપ્ત
ઓગણીસમું સમ્યકત્વ પદ समाथ-(जीवाणं भो ! किं सम्मदिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिवी) 8 मापन् । ७१