________________
मायबोधिनी सौका पर १८ टू० १४ भापाद्वारनिरूपणम्
৪৩৪ 'दारं १९ एकोनविंश वक्ष्मद्वारं समाप्तम् । अथ विंशतिनं भवसिद्धिद्वारं प्ररूपयितुमाह- भवसिद्धिएणं पुछा' हे भदन्त ! भवलिछिका-भवे सिद्धिर्यस्य स खलु भन्यो भवसिद्धिकत्वपर्याय विशिष्टः सन् कियन्तं कालं यावत् निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाइ-'गोयमा !' हे गौतम ! 'अणाईए सपज्जवसिए' अनादिकः सपर्यवसितो भवसिद्धिको भवति, अन्यथा-भव्यथायोगात् अभव्यत्वायत्तेः, गौतमः पृच्छति-'अभवसिद्धिरणं पुच्छा, हे सदन्त ! अभवसिद्धिका-नोसले सिद्धि यस्य होऽभवसिद्धिः खलु अभव्यः अभवसिद्धिकत्वपर्यापविशिष्टः सन् किएझालपर्यन्तं निरन्तरमवतिष्ठते ! इति पृच्छा, भगनानाहगोयमा !' हे गौतम ! 'अणाई ए अपज्जवसिए' अनादिकोऽपयासितोऽभवसिद्धिको भवति अन्यथा अभव्यत्वायोगाद् भव्यत्यापत्तेः, गौतमः पृच्छति-'नो भवसिद्धिए नो अभवसिद्धिए
भगवान्-हे गौतम ! नो संज्ञी नो असंज्ञी जीव फेवली है और उसका काल सादि अपर्यवसित है (द्वार १९)
__अब बीसा भवसिद्धिक हार की प्ररूपणा की जाती है
गौतमस्वामी-हे भगवन् ! मन्त्रसिद्धिक अर्थात् अन्य जीव लगातार कितने काल तक भवसिद्धिक पने में रहता है ?
भगवान्-हे गौतम ! भवसिद्धिक अनादि सपर्यवसित होता है। भव्यत्व भाव परिणामिक होने के कारण अनादि है, किन्तु मुक्ति प्राप्त होने पर उसका सद्भाव नहीं रहता अतः सपर्ययसित है।
गौतमस्वामी-हे भगवन् ! अभवसिद्धिक जीव कितने फल तक अभव सिद्धिक रहता है ?
भगवान्-हे गौतम ! अभवसिद्धिक जीव अनादि-अनन्त काल तक अभवसिद्धिक रहती है, क्यों कि पारिणाविक भाव होने से वह अनादि है और
શ્રી ભગવાન - ગીતમ! સંજ્ઞ નેઅસ શી છવ કેવલી છે અને તેને કાલ સાદિ २५५यमित छे. (बा२ १८)
હવે વીસમા ભવસિદ્ધિકદ્વારની પ્રરૂપણા કરાય છે
શ્રી ગૌતમસ્વામી-હે ભગવન ! ભવસિદ્ધિક અર્થાત્ ભવ્ય જીવ નિરન્તર કેટલા કાળ સુધી ભવસિદ્ધિક પગમાં રહે છે ?
શ્રી ભગવાન–હે ગૌતમ ! ભવસિદ્ધિક અનાદિ સપર્યવસિત હોય છે. ભવ્યત્વ ભાવ પારિણામિક હોવાના કારણે અનાદિ છે, કિન્તુ મુક્તિ પ્રાપ્ત થતા તેને સદૂભાવ નથી खेतो, तथा स५ सित छ.
શ્રી ગૌતમસ્વામી-હે ભગવન ! અભાવસિદ્ધિક જીવ કેટલા કાળ પર્યત અભવસિદ્ધિક પણામાં રહે છે ?
શ્રી ભગવાન-હે ગૌતમ ! અસિદ્ધિક જીવ અનાદિનન્તકાળ સુધી અભવસિદ્ધિક પણામાં રહે છે, કેમકે પરિણામિક ભાવ હોવાથી તે અનાદિ છે અને તેને કયારેય અન્ત તે
०६०