SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रमेयघोधिनी टीका पद १८ सू० १४ भापाद्वारनिरूपणम् लब्ध्यवस्थानसंभवात्, गौतमः पृच्छति-'अपात्तएणं पुच्छा' हे भदन्त ! अपर्याप्तः खल अपर्याप्तवपर्याय विशिष्टः सन् क्रियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'जहण्णेणं उको सेणं अंतोमुहुत्तं' अवन्येन उत्कृष्टेन च अन्तर्मुहूर्त यावत् अपर्याप्तः अपर्याप्तत्वपर्यायविशिष्टो निरन्तरमवतिष्ठते ततः परमवश्यं पर्याप्तलब्धिप्राप्तेः, गौतमः पृच्छति-'नो पजत्तए नो अपज्जत्तएणं पुच्छा' नो पर्याप्तो नो अपर्याप्त खलु नो पर्यासस्व नो अपर्याप्तत्वपर्याय विशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'साईए अपम्जवसिए' सादिकोऽपर्यवसितो नो पर्याप्त नो अपर्याप्तो भवति, स च सिद्धएच साधपर्यवसितो व्यपदिश्यते सिद्धत्वस्या प्रच्यवात् 'दारं १७ सप्तदशं पर्याप्तद्वारं समाप्तम्, __ अथ अष्टादशं सूक्ष्मद्वारं प्ररूपयितुमाह-'मुहुणं भंते ! सुहुमित्ति पुच्छा' हे भदन्त ! पृथक्त्व सागरोपल तक पर्याप्त जीव लगातार पर्याप्त पर्याय में रहता है। इतने समय तक पर्याप्त लब्धि रह सकती है । गौतमरवानी-हे भगवन् ! अपर्याप्त जीव अपर्याप्तत्व पर्याय वाला कितने काल पर्यन्त निरन्तर रहता है ? भगवान्-हे गौतम ! जघन्य भी अन्तर्मुहूर्त तक, उत्कृष्ट भी अन्तर्मुहर्त तक अपर्याप्त जीव लगातार अपर्याप्त रहता है। इसके पश्चात् अवश्य पर्याप्त हो जाता है। गौतमस्वामी-हे भगवन् ! नो पर्याप्त नो अपर्याप्त जीव कितने काल तक नो पर्याप्त नो अपर्याप्त रहता है ? भगवान-हे गौतम ! नो पर्याप्त नो अपर्याप्त जीव सिद्ध ही होता है और सिदत्व पर्याय सादि अपर्यवसित है क्योकि वह पर्याय एकबार उत्पन्न होकर फिर कभी नष्ट नहीं होती। (डार १७) પૃથત્વ સાગરોપમ સુધી પર્યાપ્ત જીવ નિરન્તર પર્યાપ્ત પર્યાયમાં રહે છે. આટલા સમય સુધી પર્યાપ્ત લબ્ધિ રહી શકે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! અપર્યાપ્તજીવ અપર્યાપ્તત્વ પર્યાયવાળા કેટલા કાળ પર્યન્ત નિરન્તર રહે છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય પણ અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ પણ અતર્મુહૂર્ત સુધી અપર્યાપ્ત જીવ નિરન્તર અપર્યાપ્ત પણામાં રહે છે. ત્યાર પછી અવશ્ય પર્યાપ્ત થઈ જાય છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ 'ને પર્યાપ્ત ને અપર્યાપ્ત જીવ કેટલા સમય સુધી ને પર્યાપ્ત ને અપર્યાપ્ત પણામાં રહે છે ? શ્રી ભગવાન્ હે ગૌતમ! પર્યાપ્ત નેઅપર્યાપ્ત જીવ સિદ્ધ જ હોય છે અને સિદ્ધત્વ પર્યાય સાદિ અપર્યાવતિ છે, કેમકે તે પર્યાય એકવાર ઉત્પન્ન થઈને પછી श्याश्य नष्ट नयी थी. (E२ १७)
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy