________________
प्रमैयबोधिनी टीका पद १८ सू० ११ दर्शनद्वारनिरूपणम् । अन्तर्मुहूर्तमुपलभ्यने, उत्कृष्टेन तु सातिरेकं सागरोप मसहस्रं चतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिक नैरयिकादि भवभ्रमणेन अवगन्तव्यम् गौतमः पृच्छति--'अचवखुदंसणी णं भंते ! अच. क्खुदंसणित्ति कालओ केवचरं हो ? हे भदन्त ! अचक्षुर्दशैनी खलु अचक्षुदर्शनी इतिअचक्षुर्दर्श नित्वपर्यायविशिष्टः सन कालत:-कालापेक्षया कियचिरम्-कियत्कालपर्यन्तम व्यवच्छेदेन अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'अचवखुदंसणी दुविहे पण्णत्ते' अचक्षुदर्शनी द्विविधः प्रज्ञप्तः 'तं जा-अणाईए वा अपज्जवसिए, अणाईए वा सपज्जचसिए, तद्यथा-मनादिको वा अपयनसितः, अनादिको वा सपर्यवसितः, तत्र यः कदाचिदपि न सिद्धिभावं प्राप्स्यति सोऽनादि सपर्यसितोऽ चक्षुदर्शनी अवगन्तव्यः, गौतमः पृच्छति-ओहिदंसणी णं पुच्छा' हे भदन्त ! अवधिदर्शनी खलु अवधिदर्शनित्वपर्यायविशिष्टः सन कालापेक्षया फियत्कालपर्यन्तं निरन्तर मवतिष्ठने ? इति पृच्छा, भगअन्तर्मुहर्त तक स्थित रह कर पुनः त्रीन्द्रिय आदि में पैदा हो जाता है, तब चक्षुदर्शनी अन्तत तक चक्षुदर्शनी पर्याय से युक्त होता है । उत्कृष्ट कुछ अधिक हजार सागरोपम जो कहा है, वह चोइन्द्रिय, पंचेन्द्रिय तिर्यच एवं नारक आदि भवों में भ्रमण करने के कारण समझना चाहिए।
गौतमस्वामी-हे भगवन् ! अचक्षुदर्शनी कितने काल तक लगातार अचक्षुदर्शनी पर्याय से युक्त रहता है ?
भगवान्-हे गौतम ! अचक्षुदर्शनी दो प्रकार के कहें हैं अनादि अनन्त और अनादि सान्न । जो जीव कभी सिद्धि प्राप्त नहीं करेगा वह अनादि अनन्त अचक्षुदर्शनी कहलाता है । जो कदाचित् सिद्धि प्राप्त करेगा, वह अनादि सान्त अचक्षुदर्शनी कहलाता है। ___ गौतमस्वामी-हे भगवन् ! अवधिदर्शनी कितने काल तक लगातार अवधि दर्शनी रहता है ? સ્થિત રહીને પુન ત્રિીન્દ્રિય આદિમાં પેદા થઈ જાય છે. ત્યારે ચક્ષુદર્શની અન્તમુહૂર્ત સુધી ચક્ષુદર્શની પર્યાયથી યુક્ત હોય છે. ઉત્કૃષ્ટ કઈક અધિક સગરેપમ જે કહ્યા છે તે ચત રિન્દ્રિય, પંચેન્દ્રિય તિય"ચ તેમજ નારક આદિ ભવેમાં ભ્રમણ કરવાના કારણે સમજવું જોઈએ - શ્રી ગૌતમસ્વામી–હે ભગવન્ ! અચક્ષુદશની કેટલા સમય સુધી નિરન્તર અક્ષદર્શની પર્યાયથી યુક્ત રહે છે?
શ્રી ભગવાન–હે ગૌતમ ! અચક્ષુદની બે પ્રકારના કહ્યા છે-અનાદિ અનન્ત અને અનાદિયાન્ત જે જીવ કયારેય સિદ્ધિ પ્રાપ્ત નહી કરશે તે અનાદિ અનન્ત અચદશની કહેવાય છે. જે કદાચિત સિદ્ધિ પ્રાપ્ત કરશે, તે અનાદિયાન્ત અચક્ષુદર્શની કહેવાય છે. * શ્રી ગૌતમસ્વામી–હે ભગવન ! અવધિદશની કેટલા સમય સુધી નિરન્તર અવધિદશની રહે છે?