________________
प्रमैयबोधिनी टीका पद १८ सू० ६ लेश्यावतां लेश्याकालनिरूपणम् जघन्येन अन्तर्मुहूर्तस्, उत्कृष्टेन द्वे सागशेपमे पल्योपमासंख्येयभागाभ्यधिके, पद्मलेश्यः खलु पृच्छा, गौतम ! जघन्येन अन्तमुहूर्तम्, उत्कृष्टेन दशलागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, शुक्ललेश्यः खलु पृच्छा, गौतम ! जनन्येन अन्तर्मुहूतम् उत्कृष्टे । त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्तापधिकानि, अलेश्यः खलु पृच्छा, गौतम ! सादिकोऽपर्यवसितः द्वारम् ८ ॥सू० ८
टीका-पूर्व रुपायद्वारं प्ररूपितम् अथ क्रमादागतमष्टमं लेश्याद्वारं प्ररूपयितुमाह'सलेस्से णं भंते ! सलेस्सेत्ति पुच्छा' हे भदन ! सलेश्यः-सह-विद्यमाना लेश्या याय येन भाग अधिक तीन सागरोपम तक
(तेउलेस्सेणं पुच्छ। १) लेजोलेश्या विषयक-प्रश्न ? (गोयमा ! जहण्णणं अंतोमुहतं, उक्कोसेणं दो सागरोवलाई पलिओवषासंखिजभागमभाहियाई) हे गौतम ! जघन्य अन्तमुहर्त तक, उत्कृष्ट पल्योपम के असंख्यातवें भाग अधिक दो सागरोएन तक (पम्हले से णं अंते ! पुच्छा ?) हे भगवन् ! पालेश्यावाला विधे-भइन ? (गोयमा! जहण्णे णं अंलोमुहुत्तं, उसोसणं दस लागरोवमा अंतो मुत्तममहिथाई) हे गौतम ! जघन्य अन्तकृत, उत्कृष्ट अन्तहत अधिक दस सागरोपम तक
(सुक्कालेस्सेणं पुच्छा ?) शुक्ललेश्या विषयक-प्रश्न ? (गोयना ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोकमाई अंतोसुहत्तमभहियाइं) हे गौतम ! जघन्य अन्तर्मुहत्तं नक, उत्कृष्ट अन्तर्मुहर्त अधिक तेतील सागरोपम तक ___(अलेस्से णं पुच्छा ?) अलेश्या विषयक-प्रश्न ? (गोयमा ! सादीए अपज्जबसिए) हे गौतम ! सादि अनन्त । (द्वार ८)
टीकार्थ-पहले कषायढार की प्ररूपणा की गई, अब क्रसागत आठवें लेश्या द्वार की प्ररूपणा की जानी है
(उलेस्सेणं पुच्छा?)तवेश्यावाणावि प्रश्न ? (गोयमा ! जहण्णेणं अतोमुहुत्तं, उक्कोसेणं दो सागरोवमाइं पलि शेवमासंखिज्जभागमभहियाई) गौतम | धन्य 24-1मुंडूत सुधी, ઉત્કૃષ્ટ પામનો અસંખ્યાત ભાગ અધિક બે સાગરેપમ સુધી. _(पम्हलेसेणं भंते ! पुच्छा ?) सन् ! ५६मवेश्यावावि-प्रश्न(गोयमा । जहण्णेणं अंतो मुहुत्तं, उक्कोसेणं दस सारोबमाइं अंतोमुहुत्त मभहियाई) गौतम ! धन्य मन्ततः , ઉત્કૃષ્ટ અન્તર્મુહૂર્ત અવિક દશ સાગરોપમ સુધી.
(सुक्कलेरसे णं भंते । पुच्छा) शु४५ वश्या१माविष-प्रश्न १ (गोयमा ! जहण्णेणं अंतो मुहत्तं, उक्कोसेणं तेत्तीस सागरोत्रमाइं अंतोमुत्तममहियाइं गौतम ! धन्य मन्तभुत सुधा, ઉત્કૃષ્ટ અન્તર્મુહુર્ત અધિક તેત્રીસ સાગરોપમ સુધી. (अलेस्सेणं पुच्छा ?) मवेश्या विष प्रश्न १ (गोयमा ! सादीए अपज्जवसिए) गौतम सामनन्त
રીકાથ–પહેલા કષાય દ્વારની પ્રરૂપણ કરાઈ હવે કેમ ગત (કાર ૮) આઠમા વેશ્યા