________________
४०९.
प्रमेयबोधिनी टीका पद १८ सू० ६ लेश्यावतां लेश्याकालनिरूपणम्
लेश्याद्वार वक्तव्यता मूळम्-सलेस्से णं भंते ! सलेस्सेत्ति पुच्छा, गोयमा! सलेस्से दुबिहे पण्णत्ते, तं जहा-आणादीए वा अपज्जवसिष, अणादीए वा सपज्जवसिए, कण्हलेस्से णं भंते ! कण्हलेस्से ति कालओ केच्चिरं होइ ! गोयमा ! जहपणे णं अंतोमुहत्तं, उक्कोसेगं तेत्तीसं सागरोवमाइं अंतो. मुहुत्तमाहियाई, नीललेस्ते णं भंते ! नीललेस्से त्ति पुच्छा गोयमा !
जहपणे णं अंतोमुहत्तं उकोसेणं दससागरोवमाइं पलिओवमासंखिज्जइ'भागमभहियाई, काउलेस्से णं पुच्छा गोयमा! जहण्णे गं अंतोमु हुत्तं उक्कोसेणं तिणिसागरोवमाइं पलिओवमासंखि जइभागमभहियाई, तेउलेस्सेणं पुच्छा, गोयमा ! जहपणेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमाइं पलि ओवमासंखिजभागमभहियाई पम्हलेस्से णं भंते पुच्छा, गोयमा ! जहणे णं अंतोसुहत्तं उक्कोसे णं दसलागरोवसाइं अंतोमुहत्तमन्भहियाई, सुक्कलेस्से णं पुच्छा, गोयमा! जहणेणं अंतोसुहुत्तं उकोसेणं तेत्तीसं सागरोवमाई अंतोमुत्तममहियाई, अलेस्से णं पुच्छा, गोयमा ! सादीए अपजवसिए दारं ८॥ सू० ८॥
छाया-सले श्यः खलु भदन्त ! सलेश्य इति पृच्छा, गौतम ! सलेश्यो द्विविधः प्रज्ञप्तः, तद्यथा-'अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, कृष्णलेश्यः खलु भदन्त ! अन्तर्मुहर्त तक अकषायी रहता है, तत्पश्चात् क्षपकम श्रेणी से अवश्य ही पतित होकर सकषाय बन जाता है । (द्वार ७)
लेश्याहार शब्दार्थ-(सलेस्लेणं संते ! अलेो त्ति पुच्छा ? ) हे भगवन् ! अलेश्य अर्थात् लेश्यायुक्त, लेश्यायुक्त कितने काल तक रहता है, ऐसा प्रश्न (गोयमा ! सलेस्से दुविहे पण्णत्ते) हे गौतम ! सलेश्य दो प्रकार के कहे गए हैं (तं जहा-अणादीए અકષાયિત્વને જઘન્ય કાળ એક સમય કહે છે ઉત્કૃષ્ટ અન્તર્મુહૂર્ત સુધી અકષાથી રહે છે, તત્પશ્ચાત્ ઉપશમ શ્રેણીથી અવશ્ય જ પતિત થઈને સકષાય બની જાય છે. (દ્વાર ૭)
લેશ્યાદ્ધિાર शा-(सलेस्से णं भंते । सलेम्सेत्ति पुच्छा ?) भगवन् ! सवेश्य अर्थात् वेश्यायुत, प्र० ५२