SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रमेयपोधिनी टीका पद १८ सू० ६ वेदद्वारनिरूपणम् लभ्यते न तनोऽधिकम्, नारीणां निर्यग्योनिकीका पूर्व कोटन्छ, सुप्काणां मध्ये सप्त भवानु. भवानन्तरमप्टममये देवकु दिपु त्रिपलकोपथिति,के.पु स्त्रीणां माये स्त्रीत्वेन समुत्पद्यते तदनन्त कालं कृत्मा सौगदेवलोक जयन्यस्थितिकात देवीनां मध्ये देवीत्वेनोपपद्यते ततश्चादश्यं वेदान्तरमाप्नोति इति माना, गौला पूति-'पुरिसवेदेणं भंते ! पुरिस वेदेत्ति पुच्छा ?' हे भदन्त ! पुमपदः खलु 'पुरपये' इति-पुस्पदत्वपर्यायविशिष्टः सन् झियकालपर्यन्तं निरन्ता मानिछने ? इति पृच्छा. समागमाह--'गोलमा !' हे गौतम ! 'जहण्णेणं अंतो मुहुन, उकोण सागरोरपपरपुहुर्त सातिरेग' जघन्येन अन्तर्मुहूर्नम्, उत्कृप्टेन सागरोपमशन पृथ त्वं सातिरेक चात् पुरुपवेदकः पुरुषवेदत्वपर्याय विशिष्टः सन् निरन्तरमयतिष्ठने, गौतमः पृच्छति-'गापुंनगवे एणं भंते ! णापुंसमवेत्ति पुछा ?' हे भदन्त ! नपुं. सकवेदः खलु कापुसकावेद' दति-पकवेदत्वपर्याय विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इत पृन्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहाणेणं एगं पूर्व की आयु वाले सात सदों को अनुभव करके आठ दे भव में, देव गुरु आदि में तीन एल्योपम की आयुगली सियरों की रूप से उत्पन्न हो तत्पश्चात काल करके सौधर्म देव लोक में जघन्य रिपति बाली देवियों में देवी रूप से उत्पन्न हो तो तत्पश्चात् अवश्य ही जीच अन्य देव को प्राप्त करता है। ____ गौतमस्वामी-हे भगवन ! पुरुपरेदी जीव कितने साल तक निरन्तर पुरुपवेदी रहता हैं ? भगवान्-हे गौरा ! जघन्त्र अन्तर्त लग और उकृष्ट कुछ अधिक सो सागरोपन पृवत्व तक पुरुषवेदी निरन्तर पुरुषवेदी रहता है। तमस्वासी-हे अगवन् ! बघुनका बेदी जी शितने काल तक नपुंसक वेदी लगातार बना रहता है ? भगवान् हे गौतम ! जघल्प एक लनय तक, उत्कृष्ट वनस्पति काल तक મનુષ્યની - ગર તિર્યંચનીની અવસ્થામાં કરોડ પૂર્વની આયુવાળા સાત ભવેને અનુભવ કરીને અઠમા ભાવમાં હેવકુફ આદિમાં ત્રણે પોપમની આયુવાળી સ્ત્રિમાં સ્ત્રી રૂપથી ઉત્પન થઈને તત્પશ્ચાકળ કરીને સૌધર્મ કેલેકમાં જઘન્ય સ્થિતિવાળી દેવિયામાં દેવી રૂપથી ઉત્પન્ન થાય તત્પશ્ચાત્ અવશ્ય જીવ અન્ય વેદને પ્રાપ્ત કરે છે શ્રી ગૌતમસ્વામી–હે ભગવન્! પુરૂષી જીવ કેટલા કાળ સુધી પુરૂષવેદી રહે છે શ્રી ભગવાન છે ગૌતમ ! જઘન્ય અતર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ કંઈક અધિક સે સાગરોપમ પૃથક સુધી પુરવેદી રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! નપુંસકવેદી જીવ વધારેમાં વધારે કેટલા કાળ સુધી નપુંસકવેદી નિરન્તર બની રહે છે ? શ્રી ભગવાન – ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ વનસ્પતિકાય કાળ સુધી
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy