________________
वोधिनी टीका पद १८ सू० ६ वेदद्वारनिरूपणम्
वेदद्वार वक्तव्यता
मूलम् - सवेदपणं भंते! सवेदए ति कालओ केवचिरं होइ ? गोमा ! सवेदर तित्रिहे पत्ते, तं जहा - अणादीए वा अपज्जवसिए, अणादी वा सपजवलिए सादीए वा सपजयसिए, तत्थ णं जे से सादीए सपज लिए से जहणे गं अंतोसुहुत्तं, उक्कोसेणं अनंतं कालं, अनंताओ उस्सप्पिणिओ सप्पिणीओ कालओ, खेसओ अब पोग्गलपरियहूं देसूणं, इत्थवेषणं भंते । इत्थिवेदे ति कालओ के वश्चिरं होइ ? गोयमा ! एगेनं आदेसेणं जहणेणं एककं समयं उक्कोसेणं दसुत्तरं पलिओ सयं पुचकोडिपुहुत्तमम्भहिचं१, एगेणं आदेसेणं जहणणेणं एवं समयं उक्को सेणं अट्ठारसपलिओयमाई पुष्व कोडिपुहुत्तमन्महियाई २, एगेणं आदेसेणं जहणेणं एवं समयं उक्कोसेणं चउद्दस पलिओ माई पुत्र कोडि पुहुतमसहिया ई३, एगेणं आदेसेणं जहणेणं एवं समयं, उक्कोसेणं पलिओक्ससयं पुत्र्वको डिपुहुत्तममहियं ४, एगेणं आदेसेणं जहष्णेणं एगं सस्यं, उक्कोसेणं पलिओक्सपुहुत्त्रं पुव्वको डिपुहुत्तमम्भहियं५, पुरिसवेदे भंते! पुरिसवेदेत्ति कालओ के वश्चिरं होइ ? गोयमा ! जहणेणं अंतोमुहुत्तं, उोसेणं सागरोत्रमसयपुहुतं सातिरेगं, णपुंसगवेदेणं ते! पापुंसक वेदेत्ति पुच्छा, गोयमा । जहण्णेणं एवं समयं, उक्कोसेणं वणरसइकालो, अवेदपणं भंते । अवेदए ति पुच्छा, गोयमा ! अवेदे व पण्णत्ते, तं जहा - सादीए वा अपज्जबसिए, साइए वा सपज्जवसिए, तत्थ णं जे से साइए सपजवसिए से जहण्णेणं एवं समयं उक्कोसेणं अंतोमुहु, दारं ६ ॥ सू० ६॥
छाया - सवेदकः खलु भदन्त ! 'सवेदक' इति कालतः कियच्चिरं भवति ? गौतम ! संवेवेदद्वार वक्तव्यका
शब्दार्थ - (सवेद णं भंते ! लवेदए ति कालओ केवचिरं होइ !) हे भगवन् !
વદ્વાર વક્તવ્યતા
शब्दार्थ –(सवेदए णं भंते ! सवेदए त्ति कालभो केवच्चिरं होइ ?) हे भगवन् ! सर्वेष