SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १८ स्० ४ सूक्ष्मकायिकादिनिरूपणम् अझुलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशा स्तेषां प्रतिसमयम् एकैकप्रदेशापहारे यावत्योऽसंरव्येया उत्सर्पिण्यवपिण्यो भवन्ति तावत्य इत्ययः, गीतमः पृच्छति-पत्तेयसरीर वायरवणप्फइकाइएणं भंते ! पुच्छा' प्रत्येकगरीरयादरवनस्पतिकायिकः खलु हे भदन्त ! प्रत्येकश रिवादरवनस्पतिशायिकत्वपर्याय विशिष्टः सन्: कालापेक्षया अव्यवच्छेदेन कियत्कालपर्यन्तम प्रतिष्ठने ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणणं अंतोमुहुत्त उकोसेणं सत्तरिसागरोवमकोडाकोडीओ' जघन्येन अन्तर्मुहूर्तम्, उत्कृप्टेन सप्तति सागरोपमकोटीकोटी र्यावत् प्रत्येकशीरवादरवनस्पतिकायिकः स्वपर्यायविशिष्टतया अव्यव. च्छेदेन अवतिष्ठते, गौतमः पृच्छति-'निगोदेण भंते ! निगोएत्ति कालो केवच्चिरं होइ !' हे भदन्त ! निगोदः खलु 'नेगोद' इति-निगोदत्वपर्यायविशिष्टः सन् निरन्तरं कालापेक्षया कियचिरम्-कियत्कालपर्यन्तं भवति-अव तिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्त उक्कोसेणं अर्णताओ उस्तप्पिणिओसप्पिणीओ कालओ' जघन्येन सर्पिणी काल तक और क्षेत्र की अपेक्षा अंगुल के असंख्या भाग में जितने आकाश प्रदेश हैं उन्हें एक-एक समय में एक-एक अपहरण करने पर जितनी उत्सर्पिणी-अवसर्पिणी व्यतीत हो उतने काल तक । ___ गौतमस्वामी-हे भगवन् ! प्रत्येक शरीर वांदर वनस्पतिक जीव कितने काल तक निरन्तर प्रत्येक शरीर चादर वनस्पतिकायिक बना रहता है? . भगवन्-हे गौतम ! जघन्य अन्तर्मुहूर्त, उत्कृष्ट सत्तर कोडा कोडी सागरोपम तक प्रत्येक शरीर वादर वनस्पतिकायिक जीव लगातार प्रत्येक शरीर वादर वनस्पतिकाय पर्याय वाला बना रहता है। गौतमस्वामी-हे भगवान् ! निगोद जीव कितने काल तक निरन्तर निगोद पर्याय से युक्त रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहत्तं तक, उत्कृष्ट अनन्त उत्सर्पिणी-- अवसर्पिणी काल तक निगोद जीव निरन्तर निगोद पर्याय वाला बना रहता એક એકનું અપહરણ કરવાથી જેટલી ઉત્સર્પિણી-અવસર્પિણી વ્યતીત થાય તેટલા કાળ સુધી, શ્રી–ગૌતમસ્વામી–હે ભગવન્ ! પ્રત્યેક શરી૨ બાદર વનસ્પતિકાયિક જીવ કેટલા સમય સુધી નિરન્તર પ્રત્યેક શરીર ખાદરવનસ્પતિકાયિક બની રહે છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય અન્તર્મુહૂર્ત, ઉત્કૃષ્ટ સત્તર કેડીકેડી સાગરોપમ સુધી પ્રત્યેક શરીર બાહરવનસ્પતિકાયિક જીવ નિરન્તર પ્રત્યેક શરીર બાદરવનસ્પતિકાય પર્યાયવાળા બની રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન નિગોદ જીવ કેટલા કાળ સુધી નિરન્તર નિગાદ પર્યાયથી યુક્ત રહે છે? શ્રી ભગવાન ગૌતમ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ અનન્ત ઉત્સપિણી– અવસર્પિણી કાળ સુધી નિગોદ જીવ નિરન્તર નિગદ પર્યાયવાળ બની રહે છે. ક્ષેત્રની
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy