________________
प्रमैयबोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम्
- ३५७ त्तए पुच्छा ? गोयना ! जहण्णेगं अंतोमुत्तं उनोसेन संखेन्जाइं वास सहस्लाइं, एवं आउ वि, तेउकाइए पजत्तए पुच्छा, गोयमा ! जहाणेणं अंतोमुहत्तं उक्कोसेणं संखेज्जाइं राइंदियाई, वाउकाइय पजत्तएणं पुच्छा? गोयमा ! जहष्णेणं अंतोमुत्तं उकसणं संखेज्जाइं, बालसहस्साई, वणस्सइकाइय पज्जत्तए पुच्छा ? गोयमा ! जहाणेणं अंतोमुहुत्तं उकोसेणं संखेज्जाई बालसहस्साई, तलकाइथ पजत्तए पुच्छा, गोयमा ! जहपणेणं अंतोमुहत्तं, उकोसेणं सागरोवमलयपुहत्तं सातिरेगं दारं ॥सू०३॥ ___ छाया-सकायिकः खलु भदन्त ! सहायिश इति कालतः कियच्चिरं भवति ? गौतम ! सकायिको द्विविधः प्रज्ञप्तः, तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः पृथिवीकायिकः खलु पृच्छा ? गौतम ! जघन्येन भन्तर्मुहूर्तम् उत्कृष्टेन असंख्येयं कालम्, असंख्येया उत्सर्पिण्यः कालतः, क्षेत्रतः असंख्येया लोकाः, एवम् अप्तेजीवायु कायिका अपि,
काय द्वार शब्दार्थ-(सफाइए णं भंते ! सकाइए त्ति कालओ केपच्चिर होइ ?) हे भगवन् ! सकायिक जीव सकायिक पने में कितने साल तक रहता है ? (गोयमा ! सकाइए दुविहे पण त्ते) हे गौतम ! सकायिक दो प्रकार के कहे हैं (तं जहाअणाइए वा अपज्जवलिए अणाइए वा सपज्जयसिए) वे इस प्रकार-अनादि अनन्त और अनादि सान्त
(पुढविकाइए णं पुच्छा?) पृथ्वीकायिक संबंधी प्रश्न ? (गोयमा ! जहण्णेणं अंतोमुहुत्त) जघन्य अन्तर्जुहूर्त (असंखेजाओ उस्सपिणी ओखप्पिणीओ) असं ख्यात उत्सर्पिणी-अवसर्पिणी (कालओ) काल से (खेलमओ असंखेज्जा लोगा) क्षेत्र से असंख्यात लोक (एवं आउतेउवाउकाइया वि) इसी प्रकार अकायिक,
કાયદ્વાર
शहाथ-(सकाइएणं भंते ! सकाइएत्ति कालओ केवच्चिरं होई ?) हे भगवन् ! स४यि४ . सहायि४५gni 20 m५-त मन्या २१ २२ छ १ (गोयसा ! सकाइए दुविहे पण्णत्ते) ॐ गौतम! सय४ 2 १२ना ४ा छे. (तं जहा-अणाइए वा अपज्जवसिए अणाइए वा सपज्जवसिए) ते मप्रसाए छे मनासिनत मने मनाहि सान्त.
(पुढविकाइएणं पुच्छा ?) पृथ्वीय समाधी प्रश्न छ. (गोयमा । जहण्णेणं अंतोमुहुत्तं) धन्यथा मन्तभुत (उक्कोसेणं असंखेज्जं कालं) 2थी - ज्यात (असंखेज्जाओ उस्सप्पिणी ओसप्पिणीओ) AAध्याd Safel-AqAIN (कालओ) या (खेत्तओ) असं खेज्जा लोगा) Aथी मसभ्याता (एवं आउनेउकाइयावि) मे प्रमाणे मायर,