________________
प्रज्ञापनासूत्रे
કુત
गौतमः पृच्छति - 'तिरिक्खजोगिणी णं भने ! 'तिरिखखजोणिणित्ति कालओ केवच्चिरं होइ ?' हे भदन्त ! तिर्यग्योनिकी खलु 'निर्यग्योनिकी' इति - तिर्यग्योनिकोत्व पर्यायव शिष्टतया कालतः - कालापेक्षया क्रियच्चिरं-तिकालपर्यन्तं भवति-तिर्यग्योनिकीत्वेन व्यपदिश्यते ? भगवानाह - 'गोयमा !' हे गौतम ! 'जहणणें अंतोमुद्दत्तं उकोसेनं तिनिपलिओ - चमा पुत्रकोडपुहुत्तममहियाई' जघन्येन अन्तर्मुहूर्त्तम् उत्कृष्टेन त्रीणि पल्योपमा नि पूर्वकोटी पृथक्त्वाभ्यधिकानि बोध्यानि, तथाहि तिर्यग्योनिकमनुष्याणां सं पञ्चेन्द्रियाणाम् उत्कृष्टेनापि अष्टौ भवाः वायस्थितिसचेन असंख्येयवर्षायुष्कस्य मरणानन्तरं नियमेन देवलोकेष्वेवोत्पादेन तिर्यग्योनिकेऽनुत्पादात् सप्तभवा: पूर्व कोट्यायुपोऽवसेयाः, अष्टमस्तु पर्यन्तदेवदितस्त्रीणि परोपमाणि पूर्वकोटी पृथवत्वाभ्यधिकानि भवन्ति, 'एवं age faagat farवं चेव, एवम - तिर्यग्योनिकरीत्या मनुष्योऽपि मनुष्यपि एवञ्चैवपूर्वोक्तप्रकारेणैव वक्तव्या तथा च जघन्येन अन्र्युहर्त्तम् उत्कृष्टेन त्रीणि पस्योपमा नि पूर्व
गौतमस्वामी प्रश्न करते हैं हे भगवन् । तिर्यचयोनिक स्त्रीयां तियैचयोनिक स्त्रियों के रूप में कितने काल तक रहती है ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट पृथक्त्व करोड पूर्व अधिक तीन पल्यप तक। संज्ञी पंचेन्द्रिय तिर्यचों और मनुष्यों की कायस्थिति अधिक से अधिक आठ भवों की है। असंख्यात वर्ष की आयु वाले मृत्यु के पश्चात् नरक से देवलोक में उत्पन्न होते हैं, तिर्यचयोनि में नहीं, अतएव सान भव करोड पूर्व की आयु वाले समझना चाहिए और आठवां अन्तिम भव देवकुरु आदि में | इस प्रकार सात करोड पूर्व अधिक तीन पल्योपम समझना चाहिए |
- इसी प्रकार मनुष्य और मनुष्यती के विषय में भी समझलेना चाहिए, अर्थात् जघन्य अन्तर्मुहूर्त और उत्कृष्ट पृथक्त्व पूर्व कोटि अधिक तीन पल्योपम શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–૪ ભગવન્ ! તિય ચચેાનિક સ્ત્રિયાતિ ચયાનિક સ્ત્રિયેાના રૂપમાં કેટલા સમય સુધી રહે છે,
શ્રી ભગવાન્ડે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ પૃથકત્વ કરોડ પૂર્વ અધિક ત્રણુ થેપમ સુધી. સન્ની ૫ ચેન્દ્રિય તિય ચા અને મનુષ્યની કાયસ્થિતિ રુધિથી અધિક આઠ ભવાની છે. અસંખ્યાત વર્ષની આયુવાળા મૃત્યુના પછી નિયમથી દેલેકમાં ઉત્પન્ન થાય છે, નાય ચચેનમાં નહી, તેથી જ સાત ભવ કરે।ડ પૂવ આયુવાળા સમજવા જોઇએ. અને આઠમા અન્તિમ ભવ દેવકુરૂ આદિમાં, એ પ્રકારે સાત કરાડ પૂર્વ અધિક ત્રવ્યુ પશ્ર્ચાપમ સમજવુ જોઇએ,
એજ પ્રકારે મનુષ્ય અને મનુષ્ય સ્રના વિષયમાં પણ સમજી લેવુ જોઇએ. અર્થાત ધન્ય અન્તસુહૂત અને ઉત્કૃષ્ટ પૃથકત્વ પૂર્ણાંકોટિ અધિક ત્રણ પદ્માપણની કાયસ્થિતિ