________________
३३०
प्रज्ञापना गोयमा साइए अपज्जासिए, नेरइए णं भंते ! नेरइय- अपजत्तए सि कालओ केवचिरं होइ ? गोयमा ! जहपणेण वि उक्कोसेण वि अंतोमुहत्तं, एवं जाव देवी अपज्जतिया, नेरइय पज्जत्तए णं भंते ! नेरइय पज्जत्तए त्ति कालओ केचिरं होइ ? गोयमा ! जहण्णेणं दसवाससह. स्साइं अंतोमुत्तूणाई, उकोसेणं तेत्तीसं सागरोवमाई अंतोमुहत्तूणाई सिरिक्खजोणिय पज्जत्तए णं भंते ! तिरिक्खजोणिय पज्जत्तए त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहाणेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलि. ओवमाइं अंतोमुहतूणाई, एवं तिरिक्खजोणिणि पज्जत्तिया वि, एवं मणुस्से वि, मणुस्ती वि एवं चेत्र, देवपजत्तए जहा नेरइय पजत्तए, देवी पत्तियाणं भंते ! देवी पजत्तिय त्ति कालओ केवञ्चिरं होइ ? गोयमा! जहणेणं दसवालसहस्साइं अंतोमुहुनगाई, उक्कोसेणं पणपन्नं पलिओ बमाइं अंतोमुहुतंगाइं । दारं २॥सू०१॥
लागा-जीवः खलु भदन्त ! जीव इति कान्ठतः कियच्चिरं भवति ? गौतम ! सर्वार्दम् हारम् १ । नैरयिकः खलु भदन्त ! नैरयिक इति कालतः कियच्चिरं भवति ? गौतम !
. जीवादि कायस्थिति वक्तव्यता शब्दार्थ-(जीवे णं भंते ! जीवेत्ति कालओ केवच्चिर होइ?) हे भगवन् ! जीव कितने काल तक जीव रहता है ? (गोयमा! सम्बर्द्ध) हे गौतम सदा काल द्वार ।
(नेरइए णं भंते ! नेरइए त्ति कालओ केवच्चिरं होइ ? ) हे भगवन् ! नारक नारक पने में किनने काल तक रहता है ? (गोमा ! जहण्णेगं दसवाससहस्साई, उकोसेणं तेत्तीसं सागरोवमाई) हे गौतम ! जघन्य दस हजार वर्ष तक, उत्कृष्ट तेनीस सागरोपम तक (तिरिक्खजोणिए णं भंते! तिरिक्खजोणिए त्ति कालओ केवच्चिरं होइ?)
જીવાદિમય સ્થિતિ વક્તવ્યતા शहाय-(जीवेणं भंते ! जोवेत्ति कालओ केवच्चिर होई ?) 8 लगवन् । ७१ टा समय सुधा २७ छ १ (गोयमा ! सम्बद्धं) गौतम ! स ६२. १
(नेरइए ण भंते ! नेरईएत्ति काल ओ केवच्चिर होइ) भगवन् ! ना२४ 'दार " मा सुधा-२ छ १ (गोयमा ! जहण्णेणं दसवाससहस्साइं, उक्कोसेणं तेत्तीस सा" रोक्माई) गोनम Intre श २ वष सुधी. तेवीस सागशयम सुधा.
(तिरिक्खजोणिएण मंते ! तिरिक्खजोणिएत्ति काल केवच्चिर होइ) 8