________________
মানাই अष्टादशपदं काय स्थितिनामकम् । अधिकारसंग्रहगाथाद्वयवक्तव्यता मूलम्-जीवगइंदियकाए जोए वेए कसायलेस्सा य । '
सम्मत्त णाणदेसण संजय उवओग आहारे ॥१॥ भासगपरित्त पन्जत्त सुहुमसन्नी भवऽस्थिचरिमे य ।
एएसि तु पयाणं काठिई होइ णायव्वा ॥२॥ छाया-जीयो? गतिः२ इन्द्रियम् ३ काय:४ योगः५ वेदः६ कपाय: लेश्या च ८ ।
सम्यक्त्वम्९ ज्ञानम् १० दर्शनम् ११ संयतः१२ उपयोगा।३ आहार:१४ ॥१॥ भाषकः१५ परीत्तः१६ पर्याप्तः१६ सूक्ष्मः१८ संज्ञी १९ भवः२०
अस्ति२१ चरमश्व२२ एतेषांतु पदानां कायस्थिति भवति ज्ञातव्या ॥२॥ टीका-सप्तदशे पदे लेश्यापरिणामस्य प्ररूपितत्वेन परिणामसाम्यात् अष्टादशे पदे कायस्थितिपरिणामः प्ररूप्यते तत्र प्रथममधिकारसंग्रहगाथाद्वयमाह-'जीवगइंदियकाए जोए वेए कसायलेस्साय । सम्मत्तणाण देसण संनय उपभोगाहारे ॥१॥ भासगपरित परजच
अठरहवां कायस्थितिपद्
अधिकारसंग्रहणी गाथाएं शब्दार्थ-(जीवगइंदियकाए जोए वेए कसायलेस्सा य) जीव, गति, इन्द्रिय, काय, योग, वेद, कषाय, लेश्या (सम्मत्तनाणसणसंजय उवओगाहारे) सम्यक्त्व, ज्ञान, दर्शन, संयत, उपयोग, आहार (भासगपरित्तपजत्तसुहुम सन्नी भवस्थिचरमे य) भाषक, परित, पर्यास, सूक्ष्म, संज्ञी, अस्ति, चरम (एतेसिंतु पयाणं काठिई होइ णायवा) इन पदों की कायस्थिति ज्ञातव्य है ।
टीकार्थ-सतरह वें पद में लेश्या परिणाम का प्ररूपण किया गया है, अब यहां कायस्थिति परिणाम का निरूपण किया जाता है, क्योंकि दोनों में परिणाम
અઢારમું કાયસ્થિત પદ '
અધિકાર સંગ્રહણી ગાથાઓ शहाथ-(जीवगइंदियकाए जोए वेए कसायलेस्साय) 01, गति, ४:न्द्रय, ४।५।।, वह, ४पाय, श्या, (सम्मत्तनाणदसण संजय उवओग आहारे) सभ्य४.१, ज्ञान, ४शन, सयत, येस, माह।२ (भासग परित्त पज्जत्त सुहुमसन्नी भवत्थिचरमे च) भाष४, परीत, पर्याप्त, सूक्ष्म, सशी, 41, ५२म. (एएसिं तु पदाणं कायठिइ होइ णायव्वा) यानी કાયરિથતિ જ્ઞાતવ્ય છે.
ટીકાર્ય–સત્તરમા પદમાં લેશ્યા પરિણામનું પ્રરૂપણ કર્યું છે, હવે અહીં કાયસ્થિતિ પરિણામનું નિરૂપણ કરાય છે, કેમકે, બનેમા પરિણામની સમાનતા છે, અર્થાત્ લેયા