SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् पेक्षपेत्यर्थः, इष्टतरिकाचैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका-भत्यन्ताभीप्सिता 'जाव मणुण्णयरिया चेव वण्णेणं पण्णत्ता' यावत् कान्तरिका चैव-अतिशयेन् कान्ता कान्ततरा सैव कान्ततरिका अत्यन्त कमनीया मनोज्ञतरिका चैव अतिशयेन मनोज्ञा मनोज्ञतरा सैव मनोज्ञतरिका-अत्यन्त मनोज्ञा शुक्छेश्या वर्णन प्रज्ञप्ता, गौतमः पृच्छति'एयाओ णं भंते ! छल्लेस्साओ कइस्लु वण्णेसु साहिज्जति ?' बे भदन्त ! एताः खलु षड्लेश्या:-कृष्णनीलकापोततेजः पद्मशुक्लले श्यारूपाः कतिषु वर्णेषु तृतीयार्थे सप्तम्याः सत्त्वात् कतिभिवणैः शिष्यन्ते-कथ्यन्ते ? तथा च कृष्णनीललोहितहारिद्राशुक्ल भेदेन पञ्चैव वर्णाः सन्ति लेश्याश्च प्रायुक्ताः षड् वर्तन्ते तस्मात् प्रागुक्तौपम्ये वर्णनिर्देशे कृतेऽपि का लेश्या कस्मिन् वर्णे भवतीति संशयस्तदवस्थएवेति प्रश्नाशयः, भगवानाह'गोयमा !' हे गौतम ! 'पंचसु वन्नेसु साहिज्जति' पञ्चमु वर्णेषु-पञ्चभिवणैः ता लेश्याः शिष्य-कथ्यन्ते प्ररूप्यन्ते 'तं जहा-कण्हलेस्सा काल एणं वण्णेणं साहिज्जइ' तद्यथा-कृष्णलेश्या कारकेन वर्णेन शिष्यते 'नीललेस्सा नीलपणेणं साहिज्जइ' नीललेश्या नीलवर्णेन शिष्यते-कथ्यते-'काउलेस्सा काललोहिएणं चण्णेणं साहिज्जइ' कापोतलेश्या अतिशय कमनीय, अतिशय प्रिय, अत्यन्त मनोज्ञ कही गई है। - गौतमस्वामी-हे भगवन् ! ये छहों लेश्याएं कितने वर्णो द्वारा कही जाती है ? तात्पर्य यह कि वर्ण कृष्ण, नील, लाल, पीले और श्वेत, के भेद से पांच ही हैं और लेश्याएं कृष्ण, नील, कापोत, तेज, पद्म और शुक्ल के भेद से छह कही गई हैं। अतएव पहले उपमाओं के द्वारा लेश्याओं के वर्ण का कथन करदेने पर भी-यह संशय बना रहता है कि कौनसी लेश्या किस वर्ण में सम्मिलित है ? इस प्रश्न का उत्तर देने के लिए भगवान कहते हैं-हे गौतम ! छहों लेश्याएं पांच वर्णों द्वारा कही जाती हैं, यथा-कृष्णलेश्या काले वर्ण द्वारा कही जाती है, नीललेश्या नील वर्ण द्वारा कही जाती है, कापोतलेश्या काले और અતિશયકમનીય, અતિશયપ્રિય, અને અત્યન્તમનેશ કહેલી છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! આ છએ લેશ્યાઓ કેટલા વર્ષો દ્વારા કહેવાયેલ છે? તાત્પર્ય એ છે કે રંગ કુણુ, નીલ, લાલ, પીળે અને તેના ભેદથી પાંચ જ છે અને લેશ્યાઓ કુણુ, નીલ, કાપિત, તેજ, પદ્મ, અને શુકલના ભેદથી છ કહેલી છે. તેથી પહેલા ઊપમાઓ દ્વારા લેશ્યાઓના રંગનું કથન કરી દેતાં પણ આ સંશય રહે છે કે કઈ લેશ્યા કયા રંગથી સંમિલિત છે? આ પ્રશ્નનો ઉત્તર આપવાને માટે ભગવાન કહે છે-છએ વેશ્યઓ પાંચ વર્ણો દ્વારા કહેવાય છે, જેમ-કૃષ્ણલેશ્યા કાળારંગ દ્વારા કહેવાય છે, નીલેશ્યા નીલવર્ણ દ્વારા કહેલી છે, કાતિલેશ્યા કાળા અને લાલ રંગ દ્વારા કહેવાયેલી છે. તેજલેશ્યા લાલ રંગ દ્વારા કહેવા
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy