________________
२३६
प्रज्ञापनास्त्रे येत्यर्थः अनिष्टतरिका चैव-अतिशयेन अनिष्टा-अनभीष्टा, यावद्-अान्ततरिका चैर, अनि यतरिका चैत्र, अमनोज्ञतरिका चैत्र, अमन भामतरिका चैव वर्णन प्रज्ञप्ता इति भावः, गौतमः पृच्छति-'तेउलेस्सा णं भंते ! केरिसिया अण्णेणं पण्णत्ता ?' हे भदन्न ! तेजोलेश्या-तेजोद्रव्यात्मिका लेश्या रालु कीदृशी वर्णेन प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'से जहानामए ससरुहिरएइ वा' तत्-अथ यथानाम इति दृष्टान्ते शशरुधिरमिति वा-शशस्य रुधिर शोणितं तस्य वर्णइव वा "उमरुहिरेई वा' उरभ्ररुधिरमिति वा-उराभ्रस्य-मेषस्य रुधिरंशोणितं तस्य वर्णइच या, 'राहरुहिरेह वा वराहरु धरमिति वा-राहरू-शुकरस्य रुधिरं तस्य 'वर्णइव' वा 'संबररुहिरेइ वा' संवरम्य-प्राणिविशेपस्य पशुजातीयस्थ रु धेरं तरय वर्णइव वा, 'मणुस्स रुहिरेइ वा मनुष्य रुधिरमिति वा-मनुष्यरुधिरस्य वर्ण इव पा, तेजोलेश्या वर्णेन प्रज्ञप्ता, तथा चान्यप्राणिरुधिरापेक्षया शशोरभ्रवराहमनुष्यरुधिराणि उत्कटलोहितवर्णानि भवन्ति अतस्तेषामुपादानं कृतम्, एवम्-'इंदगोपेड़ वा' इन्द्रगोप इति वा-इन्द्रगोप:-वर्षारम्भकालभावी अत्यन्तरक्तवर्ण कीट विशेपः, तस्य वर्णइव बा, 'बालेंदगोपेइ वा' व लेन्द्रगप इति वा-वाल सार आदि की अपेक्षा भी अत्यन्त अनिष्ट, अत्यन्त अप्रिय, अत्यन्त अमनोज्ञ और अत्यन्त अमन आमपतरिक वर्ण वाली होती है।
गौतमस्वामी-हे भगवन् ! तेजोलेश्या वर्ण की अपेक्षा किस प्रकार की कही गई है? - भगवान्-हे गौतम ! जैसे शशक का रुधिर हो, मेढे का रुधिर हो, शूकर का रुधिर हो, संवर (सांभर) का रुधिर हो अथवा मनुष्य का रुधिर हो, वैसे ही वर्ण की तेजोलेश्या कही गई है। अन्य प्राणियों के रुधिर की अपेक्षा शशक, मेष, शकर और मनुष्य का रुधिर अधिक लाल रंग का होता है, इस कारण यहां उनका उल्लेख किया गया है। अथवा तेजोलेश्वा इन्द्रगोप नामक कीडे के वर्ण की होती है। इन्द्रगोप कीडा वर्षाऋतु के आरंभ काल में प्रायः होता है और वह अत्यन्त रक्त वर्ण होता है। लोकभापा में उसे 'सावन की આદિની અપેક્ષાએ પણ અત્યન્ત અનિષ્ટ અપ્રિય, અત્યન્ત અમનેજ્ઞ અને અત્યન્ત અમન અમતરિક વર્ણવાળી હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! તેલેશ્યા વર્ણની અપેક્ષાએ કેવા પ્રકારની કહેલી છે?
શ્રી ભગવાન ગૌતમ! જેવું શશલાનું લેહી, મેઢાનું લેહી, સૂવરનુ લેહી, સાબ૨નું લેહી, અથવા મનુષ્યનું લેહી હોય, તેવા જ રંગની તેજલેશ્યા કહેલી છે. અન્ય પ્રાણિઓને રૂધિરની અપેક્ષાએ, શશક મેષ, સૂવર અને મનુષ્યનું લેહી અધિક લાલર ગનું હોય છે, એ કારણે અહીં તેમને ઉલ્લેખ કરાયેલ છે, અથવા તેલેણ્યા ઈન્દ્રગેપ નામક કીડાના રંગની હોય છે. ઈન્દ્રગોપ કીડા વર્ષારૂતુના આરંભ કાળમાં પ્રાપ્ત થાય છે અને તે અત્યન્ત રક્તવર્ણના હોય છે. લેકભાષામાં “શ્રાવણની ડોસી પણ કહે છે. અથવા