________________
atesोधिनी टीका पद १७ ० १३ जीवादि सलैश्यात्पबहुत्वनिरूपणम्
१४३
मानव्यन्तरा देवाः विशेषाधिका भवन्ति, तदपेक्षया - 'काउलेस्सा वाणमंतरा संखेज्जगुणा' कापोतलेश्या वानव्यन्तर। देवा: संख्येयगुणा भवन्ति, तदपेक्षया - 'नीलडेस्साओ विसेसाहियाओ' नीललेश्या वानव्यन्तर्यो विशेषाधिका भवन्ति, ताभ्योऽपि 'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या वानव्यन्तरा देवा विशेषाधिका भवन्ति, तदपेक्षया - 'तेउलेस्सा जोइसिया संखेज्जगुणा' तेजोलेश्या ज्योतिषहादेवा: संख्येयगुणा भवन्ति, तदपेक्षयाऽपि - 'तेउलेस्साओ जोइसिणीओ संखिज्जगुणाओ' तेजोलेश्या ज्योतिष्यचो देव्यः संखयंगुणा भवन्ति इत्यर्थः ॥ ११॥
॥ जीवादि सलेश्याल्पबहुस्ववक्तव्यता ॥
०
मूलम् - एएसि णं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेस्साण य करे करेहिंतो अपट्टिया वा महड़िया वा ? गोयमा ! कण्हलेस से हिंतो नीललेस्सा महड़िया, नीललेस्सेहिंतो काउलेस्सा महडिया, एवं काउलेस्सेहिंतो तेउलेस्सा महिड्डिया, तेउलेस्सेहिंतो पहलेस्सा महड्डीया, एम्हलेस्से हिंतो सुक्कलेस्सा महड्डिया, सव्वष्पडिया जीवा कण्हलेस्सा सव्वमहड्डिया सुकलेस्सा, एएसि णं भंते! नेरइयाणं कण्हलेस्साणं नीललेस्साणं काउलेस्साण य कयरे कयरेहिंतो अड्डिया वा महड्डिया वा ? गोयमा ! कव्हलेस्सेहिंतो नीललेस्सा नहडिया, नीललेस्सेहिंतो काउलेस्सा महड्डिया, सव्व पड्डिया नेरइया कण्हलेस्सा, सव्वमहिड्डिया 'नेरइया काउलेस्सा, एएसि णं भंते! तिरिक्खवोणियाणं कण्हलेस्साणं जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पट्टिया वा, महट्टिया वा ? गोयमा ! जहा जीवाणं, एएसि णं भंते! एगिदियतिरिक्खजोणियाणं कण्हलेस्लाण य जाव तेउलेस्साण य कयरे कयरेहिंतो अपड़िया वा लेश्यावाली वानव्यन्तर देवियां संख्यातगुणी हैं। उनकी अपेक्षा नीललेश्यावाली वानव्यन्तरदेवियां विशेषाधिक हैं। उनसे कृष्णलेइपावाली वानव्यन्तर देवियां विशेषाधिक । उनसे तेजोलेश्यावाले ज्योतिष्कदेव संख्यातगुणा हैं और उनकी अपेक्षा भी तेजोलेश्या वाली ज्योतिष्क देवियां संख्यातगुणी है।
દેવ વિશેષાધિક છે, તેમની અપેક્ષાએ કાપાતલેશ્યાવાળી વાનભ્યન્તર દૈવિયે। સ ંખ્યાતગણી છે. તેમની અપેક્ષાએ નીલલેશ્યાવાળી વાનભ્યન્તર દૈવિયે વિશેષાધિક છે. તેમનાથી કૃષ્ણલેશ્યાવાળી વાનભ્યન્તર દેવિયા વિશેષાધિક છે. તેમનાથી તેોલેશ્યાવાળા જ્યાતિષ્ઠ દેવ સખ્યાતગણા છે અને તેમની અપેક્ષાએ પણ તેોલેશ્યાવાળી જયેતિક દૈવિયે મખ્યાતગણી છે.