________________
प्रमैयबोधिनी टीका पद १७ सू० ११ मनुष्यादि सलैश्याल्पवहुत्वनिरूपणम् .१३३ ___टीका-अथ मनुष्यादीनां सलेश्यानामल्पवहुत्वं प्रतिपादयितुमाह-'एवं मणुस्साण वि - अप्पाबहुगा भाणियब्या' एवम्--पूर्वोक्तरीत्या पञ्चेन्द्रियतिरश्चामिव मनुष्याणामपि अल्पबहुत्वानि भणितव्यानि किन्तु 'नवरं पच्छिमगं अप्पाबहुगं नत्थि' नवरम्-पञ्चेन्द्रियतिर्यग्योनिकापेक्षया विशेषस्तु पश्चिमम्-दशममल्पवहुवं मनुष्याणां नास्ति-न संभवति से पामनन्तत्वाभावात, तथा च मनुष्याणामनन्तत्वाभावे 'कापोतलेश्या स्तेपासनन्तगणाः' इति भङ्गासंभवो योध्यः। अथ देवानामल्पब हुत्वं प्रतिपादयति-'एएसि णं भंते ! देवाणं कण्ह लेस्साण य.ज़ाव बुकस्वान व कवरे कयरेहिलो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु देवानां कृष्णलेश्यानां च यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशे'पाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा देवा मुक्कलेस्सा' सर्वस्तोका देवाः शुक्ललेश्या भवन्ति लान्तकादिदेवलोकेष्वेव शुक्लेश्यानां सद्भावात्, . टीकार्थ-अब सलेश्य मनुष्य आदिकों के अल्प बहुत्व का प्रतिपादन किया जाता है
पंचेन्द्रिय तिर्थचों के समान मनुष्यों का भी अल्प बहुत्व कहना चाहिए, किन्तु पंचेन्द्रिय तिर्यचों के अल्प बहुत्व से मनुष्यों संबंधी अल्प बहुत्व में विशेषता यह है कि मनुष्यों में पिछला अर्थातू दसवां अल्प बहुत्व नहीं होता है, क्योंकि मनुष्यों में अनन्त संख्या संभव नहीं है। मनुष्यों में अनन्तसंख्या न होने के कारण 'कापोतलेश्या वाले अनन्तगुणा हैं यह भंगसंभव नहीं है। __ लेश्या की अपेक्षा देवों का अल्पबहुत्व प्रदर्शित किया जाता है
गौतमस्वामी-भगवन् ! कृष्णलेश्या वाले यावत् शुक्ललेश्या वाले देवों में कोन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? ।
भगवान्-हे गौतम ! संघ से कम देव शुक्ललेश्यावाले हैं, क्यों कि लान्तक आदि देवलोकों में ही शुक्ललेश्या पाई जाती है। शुक्ललेश्यावालों की अपेक्षा 1 ટકાથ-હવે સલેશ્ય મનુષ્ય વિગેરેનું અ૫બહત્વ પ્રતિપાદન કરાય છે–પંચેન્દ્રિય તિયના સમાન માણસોનું પણ અ૫હત્વ કહેવું જોઈએ. હિન્દુ પંચેન્દ્રિય તિર્યંચના અલ્પબહુવથી મનુષ્ય સમ્બન્ધી અ૫બહુવમાં વિશેષતા એ છે કે મનુષ્યમાં પાછળનું દશમું અલ૫બહુત્વ નથી થતું, કેમકે મનુષ્ય માં અનંતસંખ્યાને સંભવ નથી. મનુષ્યમાં અનન્ત ન હોવાને કારણે કાતિલેશ્યાવાળા અનન્તગણુ છે, આ ભંગ અસંભવિત છે.
લેશ્યાની અપેક્ષાએ ટેનું અ૫હત્વ પ્રદર્શિત કરાય છે* શ્રી ગૌતમસ્વામી–હે ભગવન ! કૃષ્ણલેવાવાળા યાવત્ શુકલેશ્યાવાળા દેમાં કે नाथी ५६५, मधि४, तुल्य अथवा विशेषाधि४ छ १ .
શ્રી ભગવાન બધાથી ઓછા દેવ શુકલેશ્યાવાળા છે, કેમકે લાન્તક આદિ દેવલોકમાં